चमनलाल महाविद्यालये निःशुल्कं पुस्तकानां वितरणम्
हरिद्वारम्, 30 अक्टूबरमासः (हि.स.)।लंढौरायाः चमनलाल-महाविद्यालये उत्तराखण्ड-मुक्त-विश्वविद्यालयस्य सहयोगेन पुस्तक-प्रदर्शनी तथा निःशुल्क-पुस्तक-वितरण-कार्यक्रमः सम्पन्नः, यस्मिन् सुमारे द्विसहस्रं पुस्तकम् विद्यार्थिभ्यः वितरितानि। महाविद्यालयस्य
पुस्तक वितरण कार्यक्रम


हरिद्वारम्, 30 अक्टूबरमासः (हि.स.)।लंढौरायाः चमनलाल-महाविद्यालये उत्तराखण्ड-मुक्त-विश्वविद्यालयस्य सहयोगेन पुस्तक-प्रदर्शनी तथा निःशुल्क-पुस्तक-वितरण-कार्यक्रमः सम्पन्नः, यस्मिन् सुमारे द्विसहस्रं पुस्तकम् विद्यार्थिभ्यः वितरितानि।

महाविद्यालयस्य प्राचार्यः डॉ॰ सुशील-उपाध्यायः उक्तवान् यत् महाविद्यालये विद्यार्थिनां उपयोगाय द्विसहस्राधिकानि पुस्तकानि उपलभ्यानि आसन्, यानि विगतवर्षेषु उत्तराखण्ड-मुक्त-विश्वविद्यालयेन प्रदत्तानि आसन्। तस्मात् विश्वविद्यालयस्य अनुमत्याः प्राप्त्यर्थं महाविद्यालये दिवसद्वयीयां पुस्तक-प्रदर्शनीं आयोज्य, पञ्चाशताधिक-विषयानां द्विसहस्रं पुस्तकम् छात्रेभ्यः निःशुल्कं वितरितम्।

महाविद्यालय-प्रबन्ध-समितेः अध्यक्षः रामकुमार-शर्मा अवदत् यत् चमनलाल-महाविद्यालयः विगतवर्षेभ्यः आवश्यकताम् अनुविन्दमानान् छात्रान् शिक्षण-शुल्केन पुस्तकेन च सततं सहयोगं दत्तवान् अस्ति। अस्मिन् वर्षे एषः प्रयासः अधिकं व्यापकस्तरेण सम्पन्नः। सः अपि आह्वानं कृतवान्— येभ्यः गृहे अतिरिक्त-पुस्तकानि सन्ति, ते तानि महाविद्यालयाय ददतु; प्राप्तानि पुस्तकानि महाविद्यालयः विद्यार्थिभ्यः निःशुल्कं प्रदास्यति।

प्रबन्ध-समितेः सचिवः अरुण-हरितः विद्यार्थिभ्यः उक्तवान्— भवन्तः एतानि पुस्तकानि अध्ययनानन्तरं अन्येभ्यः आवश्यकताम् अनुभवद्भ्यः छात्रेभ्यः ददातु, येन ज्ञानस्य निधिः अनेकेषु युवसु प्रसारितुं शक्यते।

पुस्तक-प्रदर्शने निःशुल्क-वितरणे च स्नातक, स्नातकोत्तर, अनुसन्धान-स्तराणि पुस्तकानि स्थापितानि। तासु वाणिज्य, कृषि, गृहविज्ञान, पुस्तकालय-विज्ञान, मानविकी, कला तथा विज्ञानस्य सर्वप्रधान-विषयाः समाविष्टाः।

अस्य कार्यक्रमस्य संयोजकौ आस्ताम्— आईक्यूएसी-निदेशकः डॉ॰ दीपक-अग्रवालः तथा मुक्त-विश्वविद्यालय-केंद्र-समन्वायकः डॉ॰ अनुराग-शर्मा।

हिन्दुस्थान समाचार