देशे समग्रे 18 विधाना विजन इत्येषां माप उपकरणानां च अन्वेषणं जीएटीसी केंद्रेषु भविष्यति, सर्वकारः कृतवान् संशोधनम्
नव दिल्ली, 30 अक्टूबरमासः (हि.स.)। केन्द्रीयसर्वकारे देशे तौलमापनयन्त्राणां परीक्षाव्यवस्थां अधिकं पारदर्शिकां, सूक्ष्मां, उपभोक्तृहितैषिणीं च कर्तुं “वैधानिकमापनशास्त्र (शासकीयस्वीकृतपरीक्षणकेन्द्र)” नियमाः २०१३ इत्यस्य संशोधनं कृतवती। अधुना जलमाप
देशभर में 18 तरह के वजन और माप उपकरणों की जांच जीएटीसी केंद्रों में होगी, सरकार ने किया संशोधन


नव दिल्ली, 30 अक्टूबरमासः (हि.स.)। केन्द्रीयसर्वकारे देशे तौलमापनयन्त्राणां परीक्षाव्यवस्थां अधिकं पारदर्शिकां, सूक्ष्मां, उपभोक्तृहितैषिणीं च कर्तुं “वैधानिकमापनशास्त्र (शासकीयस्वीकृतपरीक्षणकेन्द्र)” नियमाः २०१३ इत्यस्य संशोधनं कृतवती। अधुना जलमापकः, ऊर्जामापकः, वायुमापकः, आर्द्रतामापकः, वेगमापकः, ऊष्मामापकः इत्यादयः अष्टादशवर्गीयानि यन्त्राणि शासकीयस्वीकृतपरीक्षणकेन्द्रेषु परीक्षितानि भविष्यन्ति।

केन्द्रीयोपभोक्तृकार्यम्‌, अन्नसार्वजनिकवितरणमन्त्रालयस्य अनुसारम्‌, एतेन संशोधनेन सत्यापनप्रक्रिया सरलता, एकरूपता, आधुनिकीकरणं च प्राप्तवती। अधुना निजप्रयोगशालाः, उद्योगाः च अपि शासकीयस्वीकृतपरीक्षणकेन्द्ररूपेण मान्याः भविष्यन्ति, येन परीक्षाशक्तिः वर्धिष्यते, उद्योगेभ्यः शीघ्रं सेवानां लाभः च भविष्यति।

केन्द्रीयोपभोक्तृमन्त्री प्रह्लादजोशी महोदयः उक्तवान्‌ यत्‌ एषः संशोधनः भारतस्य मापनतौलव्यवस्थां आधुनिकां वैज्ञानिकां च करिष्यति। अस्य सह भारतः अन्तर्राष्ट्रीय–OIML प्रमाणनप्राधिकरणरूपेण अपि कार्यं करिष्यति, येन भारतीयनिर्मातारः स्वयमेव देशे एव वैश्विकमान्यताप्राप्तप्रमाणपत्रं लप्स्यन्ते।

विभागेन उक्तं यत्‌ नियमेषु नवीनानां आवेदनरूपाणि, सत्यापनशुल्कस्य एकरूपव्यवस्था, परीक्षणकेन्द्राणां अधिकारक्षेत्रविषये च स्पष्टनिर्देशाः निर्धारिताः। आवेदनानि अधुना डिजिटलमाध्यमेन विभागस्य संयुक्तसचिवाय प्रेषयितुं शक्यन्ते, येन प्रक्रिया अधिकं पारदर्शिनी समयबद्धा च भविष्यति।

एषा पहलः आत्मनिर्भरभारतकार्यक्रमाय बलं दास्यति, सार्वजनिक–निजी–सहभागितामूलक (PPP) मॉडेलनुसारं देशे परीक्षणजालस्य विस्तारः अपि भविष्यति। राष्ट्रियपरीक्षणगृह (NTH) तथा क्षेत्रीयसन्दर्भमानकप्रयोगशालाः (RRSL) अपि जीएटीसीरूपेण मान्यतां लब्धवन्तः, येन प्रत्येकराज्ये परीक्षासुविधा उपलब्धा भविष्यति।

---------------

हिन्दुस्थान समाचार