रायगढ़म् न्यायालये प्रकरणं लंबितं, पुनरपि ग्राम साल्हेपाल्याम् अवैध निर्माणं जायमानम्
रायगढ़म् , 30 अक्टूबरमासः (हि.स.)।रायगढ़तहसीलायाः साल्हेपालीनामग्रामे न्यायालये विषयः विचाराधीनः सति अपि ग्रामपञ्चायत्या भातपुरनाम्न्या अवैधनिर्माणकार्यं प्रवर्त्यमानं इति गम्भीरः विषयः प्रकाशमागतः। ग्रामनिवासिनी संतोषीबैरागी नामिका स्त्री अस्य विष
अवैध निर्माण


रायगढ़म् , 30 अक्टूबरमासः (हि.स.)।रायगढ़तहसीलायाः साल्हेपालीनामग्रामे न्यायालये विषयः विचाराधीनः सति अपि ग्रामपञ्चायत्या भातपुरनाम्न्या अवैधनिर्माणकार्यं प्रवर्त्यमानं इति गम्भीरः विषयः प्रकाशमागतः। ग्रामनिवासिनी संतोषीबैरागी नामिका स्त्री अस्य विषयस्य संबंधेन उच्चाधिकृतभ्यः निवेदनपत्रं समर्प्य त्वरितकार्यवाहीं याचितवती।

तया निवेदने उक्तं यत् खस्रासङ्ख्या 273/2/क इत्यस्य भूमिविषये प्रकरणं आयुक्तस्य बिलासपुरस्थितन्यायालये विचाराधीनम् अस्ति, यस्मिन् विषये न्यायालयेन स्थगनादेशः अपि निर्गतः। तथापि ग्रामपञ्चायत्या भातपुर्या उक्तभूमौ निर्माणकार्यं निरन्तरं प्रवर्त्यते, यत् न्यायालयस्य आदेशस्य प्रत्यक्षं उल्लङ्घनं च विधेः अपमाननं च अस्ति।

शिकायतकर्त्री संतोषीबैरागी उक्तवती यत् सा पूर्वमेव 29 अगस्त 2025 तमे दिने अस्मिन् विषयं प्रति आवेदनं प्रस्तुतवती आसीत्, किन्तु तथापि पञ्चायत्या अवैधनिर्माणं न निरुद्धम्। अधुना अपि कार्यं प्रवर्त्यते, यदा प्रकरणस्य अगला सुनवणी 23 जनवरी 2026 तमे दिने निर्धारितास्ति।

तया आग्रहः कृतः यत् न्यायालयस्य आदेशस्य अवहेलनां कुर्वतां उत्तरदायीअधिकृतानां तथा पञ्चायतीयपदाधिकृतानां विरुद्धं कठोरा वैधानिकी कार्यवाही क्रियतां, च अवैधनिर्माणकार्यं त्वरितप्रभावेन निरोद्धव्यम् इति।

हिन्दुस्थान समाचार