साइप्रस-भारत विदेश मंत्री वार्ता, संयुक्त कार्य योजनानां समीक्षा
नव दिल्ली, 30 अक्टूबरमासः (हि.स.)।विदेशमन्त्री डॉ॰ एस्‌. जयशंकरमहोदयः गुरुवासरे साइप्रसदेशस्य विदेशमन्त्री डॉ॰ कॉन्स्टैन्टिनोस्‌ कोम्बोस्‌ इत्यनेन सह अत्र संवादं कृतवन्तः, च उभयदेशयोः संयुक्तकार्ययोजनां (Joint Action Plan) २०२५–२९ इत्यस्य समीक्षां
भारत और साइप्रस विदेश मंत्री


नव दिल्ली, 30 अक्टूबरमासः (हि.स.)।विदेशमन्त्री डॉ॰ एस्‌. जयशंकरमहोदयः गुरुवासरे साइप्रसदेशस्य विदेशमन्त्री डॉ॰ कॉन्स्टैन्टिनोस्‌ कोम्बोस्‌ इत्यनेन सह अत्र संवादं कृतवन्तः, च उभयदेशयोः संयुक्तकार्ययोजनां (Joint Action Plan) २०२५–२९ इत्यस्य समीक्षां अपि अकुर्वन्। अस्य योजनायाः विषये अस्यैव वर्षस्य जूनमासे प्रधानमन्त्रिणः साइप्रसयात्रासमये सहमतिर्भविता आसीत्।

विदेशमन्त्रिणा डॉ॰ जयशंकरमहोदयेन अद्य ‘एक्स्‌’ (X) इत्यस्मिन् सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तं यत् अस्माकं चर्चासु वैश्विकभूराजनीतिकस्थितिः, स्वस्वक्षेत्रेषु विकासः, च बहुपक्षीयमञ्चेषु सहयोगः इत्येतानि विषयाः अपि चर्चितानि। २०२६ तमे वर्षे यदा साइप्रसदेशः यूरोपीयसङ्घस्य अध्यक्षतां ग्रहीष्यति, तदा भारत–यूरोपीयसङ्घयोः सम्बन्धाः अधिकं दृढाः भविष्यन्ति इति अस्माकं दृढविश्वासः अस्ति।

पूर्वं विदेशमन्त्रिणा हैदराबाद–हाउस्‌ इत्यत्र सम्पन्नायां वार्तायां प्रास्ताविकवक्तव्ये भारतस्य प्रमुखहितविषयेषु साइप्रसदेशस्य निरन्तरसहयोगस्य प्रशंसा कृता। विशेषतया सीमा–पार–आतङ्कवादस्य विरोधे अस्माकं संघर्षे साइप्रसेन यत् पहलगामाक्रमणस्य तीव्रनिन्दा कृता तथा भारतसहित एकात्मता प्रदर्शिता, तत् उल्लिखितम्।

तत्समये विदेशमन्त्रिणा भारतस्य पक्षतः प्रासंगिकसंयुक्तराष्ट्रसुरक्षापरिषदासंकल्पानुसारं साइप्रसस्य सार्वभौमत्वस्य, ऐक्यस्य, क्षेत्रीयअखण्डतायाः, राजनैतिकसमानतायाः च समर्थनं पुनः प्रतिपादितम्‌, तथा द्विक्षेत्रीय–द्विसांप्रदायिकसंघरूपेण समाधानस्य प्रति अखंडं समर्थनं व्यक्तम्।

---------------

हिन्दुस्थान समाचार