नेपालतः 283 मेगावाट् विद्युत्‌ आयाताय भारतेन स्वीकृतिः दत्ता
काठमाण्डूनगरम्, 30 अक्टुबरमासः (हि.स.)। नेपालविद्युत्प्राधिकरणाय 283 मेगावाट्‌ विद्युत्‌निर्यातस्य नवीकरणस्वीकृतिः प्राप्ता अस्ति। भारते विद्युत्‌मन्त्रालयस्य अधीनस्थं केन्द्रीयविद्युत्प्राधिकरणं बुधवासरे नेपालस्य अष्टेभ्यः भिन्नेभ्यः जलविद्युत्प्र
प्रतीकात्मक तस्वीर


काठमाण्डूनगरम्, 30 अक्टुबरमासः (हि.स.)। नेपालविद्युत्प्राधिकरणाय 283 मेगावाट्‌ विद्युत्‌निर्यातस्य नवीकरणस्वीकृतिः प्राप्ता अस्ति। भारते विद्युत्‌मन्त्रालयस्य अधीनस्थं केन्द्रीयविद्युत्प्राधिकरणं बुधवासरे नेपालस्य अष्टेभ्यः भिन्नेभ्यः जलविद्युत्प्रकल्पेभ्यः उत्पादितायाः 283 मेगावाट् विद्युत-निर्याताय स्वीकृतिं नवीनी कृतम्।

नेपालः अधुना गृहव्योयानां पूर्तेः अनन्तरं अवशिष्टं विद्युतं भारतीयऊर्जाविनिमयमञ्चे (IEX) दे-अहेड् मार्केट् तथा रीयल्-टाइम् मार्केट् इत्यत्र प्रतिस्पर्धामूल्ये विक्रीयते। तदनन्तरं हरियाणराज्याय बिहारराज्याय च द्विपक्षीयविद्युत्क्रयपरामर्शस्य अधीनं विद्युतं निर्यात्यते। एवमेव नेपालस्य पक्षतः भारतस्य संवहनतन्त्रम् उपयुज्य बाङ्गलादेशायापि विद्युतं निर्यात्यते।

IEX मञ्चे प्रतिस्पर्धामूल्ये विद्युत् विक्रययात् पूर्वं स्वीकृताः चत्वारः परियोजनाः आसन्, यासां 103 मेगावाट् विद्युत् अनुमतिः विविधानि तिथिषु समाप्ता आसीत्। प्राधिकरणेन प्रकाशिते वक्तव्ये उक्तं यत्, एतेषां सर्वेषां परियोजनानां निर्यातस्वीकृतिः प्रायः एकवर्षकालाय नवीकृता अस्ति, या मङ्गलवासरात् प्रभावी जाता।

एवमेव, प्रायः 180 मेगावाट् विद्युत् या चतस्रः परियोजनाभ्यः उत्पाद्यते, सा हरियाणराज्याय द्विपक्षीयपरामर्शस्य अधीनं विक्रय्यते। हरियाणाय विद्युत्विक्रयस्य अनुमतिः अद्य 30 अक्टुबर तिथौ समाप्ता जाता। नेपालविद्युत्प्राधिकरणं प्रति वर्षं जूनमासात् अक्टुबरमासपर्यन्तं हरियाणाय विद्युतं विक्रयति।

प्राधिकरणस्य व्यवस्थापकमहाप्रबन्धकः मनोजसिलवाल् इत्यनेन उक्तं यत्, हरियाणाय स्वीकृताभ्यः एतेभ्यः परियोजनाभ्यः उत्पादितायाः विद्युतः IEX मञ्चे विक्रयाय अपि अनुमतिः याचिता आसीत्, या भारतस्य केन्द्रीयविद्युत्प्राधिकरणेन अनुमोदिता अस्ति। अधुना एताभ्यः चतस्रः परियोजनाभ्यः उत्पादिता विद्युत् शुक्रवासरात् IEX मञ्चे अपि निरन्तरं विक्रेतुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता