मध्यप्रदेशः - जबलपुरे संघस्य अखिल भारतीय कार्यकारी मंडलस्य उपवेशनं शुभारब्धम्
- सरसंघचालकं समेत्य 46 प्रांतानां पदाधिकारिणः गृह्णन्ति भागम् जबलपुरम्, 30 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्ये जबलपुरनगरे राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीया कार्यकारिणीमण्डलस्य त्रिदिवसीया गोष्ठी अद्य गुरुवासरे आरब्धा अस्ति। एषा गोष्ठी नवम्बरम
संघ की अखिल भारतीय कार्यकारी मंडल की बैठक


- सरसंघचालकं समेत्य 46 प्रांतानां पदाधिकारिणः गृह्णन्ति भागम्

जबलपुरम्, 30 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्ये जबलपुरनगरे राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीया कार्यकारिणीमण्डलस्य त्रिदिवसीया गोष्ठी अद्य गुरुवासरे आरब्धा अस्ति। एषा गोष्ठी नवम्बरमासस्य प्रथमदिनाङ्कपर्यन्तं, यावत् १ नवम्बरम्, प्रवर्तिष्यते। अस्मिन् सम्मिलने संघस्य सरसंघचालकः डॉ॰ मोहनभागवतः सहितः देशस्य सर्वे संघाधिकारीणः सहभागीभवन्ति। अस्याम् बैठिकायां संघस्य शताब्दीवर्षस्य अवसरं प्रति देशव्यापकेभ्यः अभियानेभ्यः तथा आगामिनां योजनानां विषये गम्भीरं मन्थनं क्रियते।

जबलपुरनगरे प्रथमवारम् एव राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीया कार्यकारिणीमण्डलस्य उपवेशनायोजनं भवति। अस्याः गोष्ठ्याः आरम्भः प्रातःकाले नववादने विजननगरस्थे कचनारसिटीक्लब इत्यस्मिन् स्थाने सरसंघचालकस्य डॉ॰ मोहनभागवतस्य उपस्थितौ अभवत्।

गोष्ठ्याः प्रारम्भे गुजरातराज्यस्य पूर्वमुख्यमंत्री विजय रूपाणी, झारखण्डराज्यस्य पूर्वमुख्यमंत्री शिबू सोरेन, चलचित्रकलाकारः असरानी इत्यादयः २०७ प्रमुखपुरुषाः येषां निधनं हालस्य मासेषु जातम्, तेषां प्रति श्रद्धाञ्जलिः अर्पिता।

अस्मिन् सम्मेलने सरकार्यवाहः दत्तात्रेयः होसबाले, सहसर्वकार्यवाहः, अखिलभारतीया अधिकारीणः, क्षेत्रप्रान्तीयसंघचालकाः, कार्यवाहः, प्रचारकाः, समविचारिणां संस्थानां प्रमुखाश्च उपस्थिताः सन्ति। संघस्य अखिलभारतीयः सहप्रचारप्रमुखः नरेन्द्रकुमारः अवदत् यत् सरसंघचालकः डॉ॰ मोहनभागवतः तथा सरकार्यवाहः दत्तात्रेयः होसबाले च भारतमातुः चित्रे पुष्पाणि समर्प्य बैठकां आरब्धवन्तौ।

अस्मिन् सम्मेलने ११ क्षेत्रेषु संघचालकाः, कार्यवाहः, प्रचारकाः च सम्मिलिताः। तदनन्तरं ४६ प्रान्तानां कार्यवाहः प्रचारकाः च उपस्थिताः। सर्वतः देशस्य ४०७ कार्यकर्तारः अस्मिन् सम्मिलने भागं गृह्णन्ति। उपवेशनं सायं षट्वादनपर्यन्तं प्रवर्तते।

त्रिदिवसीयायाम् अस्यां गोष्ठ्यां शताब्दीवर्षस्य अवसरं प्रति देशव्यापकेषु अभियानेषु आगामिनां योजनासु च मन्थनं क्रियते। १ नवम्बरपर्यन्तं चलिष्यन्त्याम् अस्याम् बैठिकायां सामाजिकराजनीतिकविषयानां विषये अपि विमर्शः भविष्यति। तत्र गुरूतेगबहादुरस्य ३५०तमं शहीदिदिनं बिरसामुण्डस्य १५०तमी जयंती च विशेषरूपेण स्मर्येते।

एतस्मिन् सम्मिलने भागग्रहणार्थं सरसंघचालकः २६ अक्टोबरदिनांके एव जबलपुरं आगतः आसीत्।

----

हिन्दुस्थान समाचार