कुमारविश्वासः सरदारपटेलस्य 150 तमस्य जन्मवार्षिकस्य स्मरणार्थं धावने भागं ग्रहीतुं प्रार्थितवान्
गौतमबुद्धनगरम्, 30 अक्टूबरमासः (हि स) भारतस्य प्रसिद्धः कविः कुमार विश्वासः अक्टूबर 31 दिनाङ्के प्रातः 8:30 वादने नोएडा-क्रीडागृहे सरदार-वल्लभभाई-पटेलस्य 150 तमस्य जन्मवार्षिकस्य अवसरे नोएडा-आरक्षकैः आयोजिते एकता हेतु धावनम् इत्यस्मिन् भागं ग्रहीतु
लौह पुरुष सरदार वल्लभभाई पटेल की 150वीं जयंती पर आयोजित दौड़ में भाग लेने के लिए कुमार विश्वास ने लोगों से किया अपील


गौतमबुद्धनगरम्, 30 अक्टूबरमासः (हि स) भारतस्य प्रसिद्धः कविः कुमार विश्वासः अक्टूबर 31 दिनाङ्के प्रातः 8:30 वादने नोएडा-क्रीडागृहे सरदार-वल्लभभाई-पटेलस्य 150 तमस्य जन्मवार्षिकस्य अवसरे नोएडा-आरक्षकैः आयोजिते एकता हेतु धावनम् इत्यस्मिन् भागं ग्रहीतुं जनान् प्रार्थयत्। सामाजिक-माध्यमेषु प्रकाशितेन वक्तव्ये सः अवदत् यत्, वयम् अतीव प्रसन्नः अस्मि यत् वयं नोएडा-नगरे निवसामः इति, यत् देशस्य अत्यन्तं सुव्यवस्थितं सुगमं च नगरम् अस्ति। अद्यत्वे भारतस्य मुखं एकीकृतं कृतस्य लौहपुरुषस्य सरदार वल्लभभाई पटेलस्य 150 तमं जन्मवार्षिकं श्वः अस्ति इति सः जनान् प्रार्थयत्।

सः अवदत् यत्, सरदारवल्लभभाई पटेलः विविधराज्यानि, जागीर इत्येतानि एकीकृत्य भारतमातायाः रूपं दत्तवान् इति। सः अवदत् यत् तस्य 150 तमे जन्मदिने नोएडा-आरक्षकैः एकता हेतु धावनम् इत्यस्य आयोजनं कृतम् अस्ति। एषा न केवलं जातिः अपितु एकः सन्देशः अस्ति यत् यदि वयं ऐक्येन गच्छामः तर्हि संसारः अस्मान् आशया पश्यति इति। सः अवदत् यत् अक्टूबर 31 दिनाङ्के प्रातःकाले चलच्चित्र-उद्योगस्य जनाः, गोलकक्रीडा-जगतः जनाः, अन्ये महानुभावाः च तत्र उपस्थिताः भविष्यन्ति इति। एतत् धावनम् आयोजयितुं नोएडा-नगरस्य आरक्षकाणां प्रति सः कृतज्ञतां प्रकटितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता