विदिशायां सांसदक्रीडामहोत्सवः अद्यारभ्यते — मुख्यमन्त्री डॉ. मोहनयादवकपिलदेवौ, च केन्द्रीयमन्त्रिणौ उपस्थितौ
विदिशा, ३० अक्तुबरमासः(हि. स.)। मध्यप्रदेशस्य विदिशानगरे केन्द्रीयकृषिमन्त्री तथा क्षेत्रीयसांसदः श्रीशिवराजसिंहचौहानस्य निर्देशनम् अनुसृत्य अद्य (गुरुवासरे) सांसदक्रीडामहोत्सवस्य भव्यः उद्घाटनसमारोहो भविष्यति। अस्मिन्नवसरे मुख्यमन्त्री डॉ ० मोहनय
विदिशा में सांसद खेल महोत्सव आज से


विदिशा, ३० अक्तुबरमासः(हि. स.)। मध्यप्रदेशस्य विदिशानगरे केन्द्रीयकृषिमन्त्री तथा क्षेत्रीयसांसदः श्रीशिवराजसिंहचौहानस्य निर्देशनम् अनुसृत्य अद्य (गुरुवासरे) सांसदक्रीडामहोत्सवस्य भव्यः उद्घाटनसमारोहो भविष्यति।

अस्मिन्नवसरे मुख्यमन्त्री डॉ ० मोहनयादवः, केन्द्रीयक्रीडामन्त्री डॉ ० मनसुखमाण्डव्यः, केन्द्रीयमन्त्री श्रीशिवराजसिंहचौहानः, पूर्वभारतीयक्रिकेटक्रीडकः कपिलदेवः च विशेषरूपेण उपस्थिताः भविष्यन्ति।

विदिशाजनपदस्य मुख्यालये स्थिते जनपदक्रीडापरिसरे (क्रीडाक्षेत्रे) आयोज्यमानः सांसदक्रीडामहोत्सवः द्विमासपर्यन्तं प्रवर्तिष्यते। अस्य समापनसमारोहो दिसम्बरमासस्य पञ्चविंशतितमे दिने रायसेनजनपदे भविष्यति।

अस्याम् अवधौ ग्रामपञ्चायततः आरभ्य संसदीयरङ्गपर्यन्तं विविधानि क्रीडाप्रतियोगितानि आयोजितानि भविष्यन्ति — यथा रज्जुकर्षणम् , आसनधावनम् , दधिवाटीधावनम् इत्यादयः।

संसदीयरङ्गस्तरे च क्रीकेट्, कबड्डी, तनिष्फोटककन्दुकक्रीडा (टेनिस-बॉल-क्रीकेट) इत्यादीनां प्रतियोगितानाम् आयोजनं भविष्यति।

संसदीयरङ्गस्य अष्टसु विधानसभास्तरेषु प्रतियोगिताः आयोजिताः भविष्यन्ति। तत्र प्रथमद्वितीयतृतीयस्थानलाभिनः दलाः पुरस्कारैः सम्मानिताः भविष्यन्ति।

संपूर्णसंसदीयरङ्गे क्रीडासु जागरूकतावृद्ध्यर्थं प्रदीपर्यटनम् अपि भविष्यति।

चत्वारि क्रीडाविशेषाणि स्थानिकस्तरे आयोज्यन्ते —

विदिशायां पादकन्दुकक्रीडा (फुट्बॉल्), खातेग्रामे मल्लयुद्धम् (कुश्ती), इछावरे खोखो-क्रीडा, मण्डदीपे लठुकन्दुकक्रीडा (हॉकी) इत्येताः स्थानिकस्तरे प्रतियोगिताः भविष्यन्ति।

३७ सहस्रात् अधिकाः क्रीडकाः पञ्जीकृताः।

विदिशासंसदीयरङ्गस्य अष्टसु विधानसभासु समग्रतया सप्तत्रिंशत्सहस्राष्टत्रिंशदधिकाः (३७०३८) क्रीडकाः स्वंपञ्जीकरणं कृतवन्तः, यत् युवानां क्रीडां प्रति जागरूकतायाः रुचेश्च साक्षात्प्रमाणम् अस्ति।

विधानसभावारं पञ्जीकरणसङ्ख्या —

भोजपुरे ३३२७, साञ्च्यां ३४२२, सिलवानीमध्ये ४४०७, बासौदायां २०६१, बुधन्यां ६७१८, इछावरे ५५९९, खातेग्रामे ५६७४, विदिशायां ५६५२ इति।

सांसदक्रीडामहोत्सवस्य अन्तर्गतं ३१ अक्तुबरमासे एकनवम्बरमासे च संसदीयरङ्गस्य सर्वासु विधानसभासु प्रदीपर्यटनम् आयोज्यते।

ग्रामपञ्चायतस्तरनगरीयनिकायस्तरे च रज्जुकर्षणम्, सङ्गीतमयासनक्रीडा , निंबधावनम् इत्यादयः प्रतियोगिताः द्वितीयात् उन्नविंशतिदिनपर्यन्तं नवम्बरमासे आयोज्यन्ते।

मण्डलस्तरीयप्रत्योगिताः नवम्बरमासस्य विंशतितः त्रिंशत्तमदिनपर्यन्तं, विधानसभास्तरीयाः प्रतियोगिताः दिसेम्बरमासस्य पञ्चमात् द्वादशदिनपर्यन्तं, संसदीयरङ्गस्तरीयाः प्रतियोगिताः पञ्चदशतः पञ्चविंशतिदिनपर्यन्तं दिसम्बरमासे आयोज्यन्ते।

विजेतारः पुरस्कारैः सम्मानिताः भविष्यन्ति।

सांसदक्रीडामहोत्सवस्य अन्तर्गतं आकर्षकनगदपुरस्काराः प्रथमद्वितीयतृतीयस्थानलाभिभ्यः क्रीडकेभ्यः प्रदास्यन्ते।

कबड्डी, तनिष्फोटककन्दुकक्रीडा (टेनिस-बॉल-क्रीकेट्) इत्यादिषु विधानसभासांसदस्तरयोः विजेतारः पुरस्कृताः भविष्यन्ति।

विधानसभास्तरे प्रथमपुरस्कारः एकसप्तदशलक्षरूप्यकाणि (१.५ लक्षम्), द्वितीयः एकलक्षः, तृतीयः अर्धलक्षः रूप्यकाणि प्रदास्यन्ते।

सांसदस्तरे तु प्रथमविजेतारः द्विपञ्चलक्षरूप्यकैः (२.५ लक्षम्), द्वितीयः द्विलक्षरूप्यकैः, तृतीयः एकसप्तदशलक्षरूप्यकैः (१.५ लक्षम्) सम्मानिताः भविष्यन्ति।

---

हिन्दुस्थान समाचार / Dheeraj Maithani