Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, 30 अक्टूबरमासः (हि. स.) भारतस्य उपराष्ट्रपतिः श्री.सी.पी. राधाकृष्णन् वर्यस्य प्रथम-आगमनसमये। राधाकृष्णन्-वर्यः उत्तरप्रदेशस्य वाराणसी-मण्डले अक्टूबर 31 दिनाङ्के, आयुक्तालयस्य आरक्षकैः सिगरा-नगरे नाट्यकोट्टम्-संस्थायाः नवनिर्मितस्य धर्मशाला-स्थलस्य परितः सुरक्षाव्यवस्था दृढीकृता। नाट्यकोट्टम्-नगरस्य नवनिर्मितस्य धर्मशालायाः उद्घाटनसमारोहे उपराष्ट्रपतिः सी. पी. राधाकृष्णन् मुख्यातिथिः भविष्यति। उपराष्ट्रपतिः नवनिर्मितस्य धर्मशालायाः उद्घाटनं करिष्यति यत्र 10 तलानि, 135 कक्षानि, 500 जनानां निवासः, 100 तः अधिकानां चतुष्कोणीयानां कृते याननिवेशनस्थलम् इत्यादीनि अत्याधुनिकसुविधाः सन्ति।
उपराष्ट्रपतिः सी.पी. राधाकृष्णन् वर्यस्य प्रथम-आगमनसमये वाराणसी-नगरस्य आरक्षक-आयुक्तः मोहित अग्रवाल इत्येषः गुरुवासरे वार्ताकारान् अवदत् यत् उपराष्ट्रपतेः सुरक्षायां 10 विशेषसुरक्षासैनिकः, सुरक्षायाः 45 कर्मचारिणः च नियोजिताः भविष्यन्ति इति। आई.टी.बी.पी. इत्यस्य स्थाने सी.आर.पी.एफ. इत्यस्य नियोजनं भविष्यति। उपराष्ट्रपतेः नौकासेवायां पञ्च बुलेट्-प्रूफ्-यानानि समाविष्टाः भविष्यन्ति। वाराणसी-नगरे प्रवेशेन सह, आरक्षक-उपायुक्तः तस्य सहायक-अधिकारिभिः सह नियुक्तः भविष्यति।
आरक्षकाधिकारिणः अपि अकथयत् यत् नवनिर्मितस्य धर्मशालायाः परितः त्रिभुजानि, परिच्छेदाणि, मार्गानि च कार्यक्रमात् किञ्चित्कालं पूर्वं यातायातस्य सञ्चारार्थं निरुद्धानि भविष्यन्ति इति। स्थले प्रवेशनपत्रम्-द्वारा भविष्यति। स्थानस्य परितः उपाहारगृहाणि, वसतिगृहाणि, सार्वजनिकस्थानानि च निकटतया निरीक्ष्यन्ते। यातायातस्य व्यवस्था अपि कृता अस्ति। यस्य मार्गेण उपराष्ट्रपतेः नौसेनायाः आयोजनस्थलं प्राप्स्यति तस्य अभ्यासः कृतः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता