सरदार वल्लभभाई पटेलस्य 150तमायां जयंत्यां नोएडा पुलिसदलम् आयोजयति रन फॉर यूनिटीइति स्पर्धाम्
नोएडा, गौतम बुद्ध नगरम्, 30 अक्टूबरमासः (हि.स.)। नोएडा-पुलिसया लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य १५०तमजयंतीसमये “रन् फॉर यूनिटी” इति नाम्ना एकः धावनायोजनः क्रियते। अस्मिन् धावने भागग्रहणाय देशस्य नानायूट्यूबराः, चलचित्र-अभिनेतारः, सेनाअधिकाऱ्यः, गणम
प्रतीकात्मक छवि


नोएडा, गौतम बुद्ध नगरम्, 30 अक्टूबरमासः (हि.स.)। नोएडा-पुलिसया लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य १५०तमजयंतीसमये “रन् फॉर यूनिटी” इति नाम्ना एकः धावनायोजनः क्रियते। अस्मिन् धावने भागग्रहणाय देशस्य नानायूट्यूबराः, चलचित्र-अभिनेतारः, सेनाअधिकाऱ्यः, गणमान्यव्यक्तयः च सोशलमाध्यमेन जनान् प्रति आव्हानं कृतवन्तः।

पुलिसआयुक्तया श्रीमतीलक्ष्मीसिंहस्य माध्यमप्रभारी उक्तवान्— ३१ अक्टोबरदिनाङ्के लौहपुरुषः सरदारवल्लभभाइपटेलः १५०वीं जयंतीं प्राप्स्यति। तस्य स्मरणार्थं नोएडापुलिसया सेक्टर् २१ स्थिते नोएडास्टेडियम् मध्ये धावनस्पर्धा आयोजिता। तस्या नाम “रन् फॉर यूनिटी” इति निर्धारितम्। जनान् प्रति तया अपील् कृतम्— यत् सर्वे बहुसंख्येन आगत्य अस्मिन् धावने भागं गृह्णन्तु, देशस्य एकता-अखण्डता-भ्रातृत्वस्य च संदेशं ददतु।

अभिनेता अमितभडानः अपि सोशलमाध्यमेन जनान् प्रति आव्हानं कृतवान्— “आगच्छन्तु, भ्रमन्तु, धावतु च, सर्वे मिलित्वा वयं देशस्य एकता-अखण्डता-शक्तेः च संदेशं दद्मः।”

स्क्वाड्रनलीडरः अभयप्रतापसिंहः (क्रिकेटकौंसिल् ऑफ् इंडिया इत्यस्य संयुक्तसचिवः) अपि नोएडापुलिसया आयोजिते “रन् फॉर यूनिटी” इत्यस्मिन् भागग्रहणाय जनान् आमन्त्रितवान्। सः उक्तवान्— “सरदारपटेले सम्पूर्णभारतं एकसूत्रे पिरोितुम् आकाङ्क्षितवान्। आगच्छन्तु, तस्य स्वप्नस्य साक्षात्कारं कुरुत, प्रातः ८.३० वादने स्टेडियमे आयोज्यमाने धावने भागं गृह्णीत। एषा धावना खेलः नास्ति, किन्तु आन्दोलनम् अस्ति— संदेशः अस्ति— एकतायाः, देशभक्तेः, सामूहिकशक्तेः च।”

रोहतासचौधरी (गिनीज् बुक् ऑफ् वर्ल्ड् रेकॉर्ड् धारकः) अपि सोशलमाध्यमेन जनान् प्रति आव्हानं कृतवान्— यत् नोएडापुलिसया आयोजिते “रन् फॉर यूनिटी” इत्यस्मिन् भागग्रहणं कुर्वन्तु।

एवमेव सोशलमाध्यमकार्यकर्तारः, अभिनेता, सेनाअधिकाऱ्यः, सामाजिकसेवकाः, गणमान्यव्यक्तयः च अपि अस्मिन् धावने भागग्रहणाय जनान् प्रति सामाजिकमाध्यमेन आह्वानं कृतवन्तः।

-------------

हिन्दुस्थान समाचार