प्रधानमन्त्री नरेंद्रः मोदी, अमितः शाह, जे.पी. नड्डा च अद्य बिहारराज्ये निर्वाचनप्रचारं करिष्यन्ति।
नवदेहली, ३० अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य शीर्षनेतारः, प्रमुखप्रचारकाः च — प्रधानमन्त्री श्रीनरेन्द्रमोदी, वरिष्ठनेता च केन्द्रीयगृहसहकारितामन्त्री च श्रीअमितशाह, तथा राष्ट्रीयाध्यक्षः च केन्द्रीयस्वास्थ्यमन्त्री च श्रीजेपी नड्डा — अद्य बि
भाजपा ने प्रधानमंत्री नरेन्द्र मोदी के आज के बिहार दौरे के कार्यक्रम को एक्स हैंडल पर साझा किया है।


नवदेहली, ३० अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य शीर्षनेतारः, प्रमुखप्रचारकाः च — प्रधानमन्त्री श्रीनरेन्द्रमोदी, वरिष्ठनेता च केन्द्रीयगृहसहकारितामन्त्री च श्रीअमितशाह, तथा राष्ट्रीयाध्यक्षः च केन्द्रीयस्वास्थ्यमन्त्री च श्रीजेपी नड्डा — अद्य बिहारराज्ये निर्वाचनप्रचारयात्रायां सन्निहिताः भविष्यन्ति।

प्रधानमन्त्री द्वौ स्थले, शाहः चत्वारि स्थलानि, नड्डः द्वौ स्थले जनसभासु जनान् सम्बोधयिष्यन्ति।

भारतीयजनतापक्षेण अद्य तेषां त्रयाणां प्रमुखप्रचारकानां कार्यक्रमः एक्स् ह्याण्डल् इत्यस्मिन् माध्यमे प्रकाशितः।

प्रधानमन्त्री श्रीनरेन्द्रमोदीः पूर्वाह्णे एकादशवादने मुजफ्फरपुरनगरे मोतीपुरस्य शुगरमिल्-क्षेत्रे अपराह्णे द्वादशवादनात् पञ्चदशननिवेशपूर्वं (१२ः४५ वेला) छपरानगरे विमानपत्तनक्षेत्रे च, भाजपा-नीतस्य राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (राजगस्य) जनसभासु भाषणं दास्यन्ति।

बिहारविधानसभानिर्वाचनस्य प्रसङ्गे प्रधानमन्त्रिणः एषः अद्यतनः यात्रायां प्रचाराभियानं नूतनां गतिं दास्यति।

एतस्मात् पूर्वं ते २४ अक्टूबरतमे दिवसे समस्तीपुरे बेगूसराये च जनसभाः अभाषन्त।

प्रधानमन्त्री मोदी अवदत् यत् — राज्यस्य मतदातारः पुनरपि भाजपा-राजगस्य वैभवपूर्णं विजयम् सुनिश्चितं करिष्यन्ति इति तेषां दृढं विश्वासम् अस्ति।

केन्द्रीयगृहसहकारितामन्त्री श्रीअमितशाहः प्रातः एकादशवादने लखीसरायस्य के.आर.क्षेत्रे, द्वादशवादनं पञ्चदशनिवेशोत्तरं (१२ः१५ वेला) मुंगेरजनपदे तारापुरस्य असरगंजे, द्विवादने नालन्दायाः हिल्सायाम्, अपराह्णे त्रिवादनं पञ्चदशनिवेशोत्तरं (३ः१५ वेला) च पाटलिपुत्रनगरे पालिगञ्जस्य बस्स्थानक्षेत्रे जनसभासु भाषणं करिष्यन्ति।

राष्ट्रीयाध्यक्षः च केन्द्रीयस्वास्थ्यमन्त्री च श्रीजेपी नड्डाः बेगूसरायस्य बरौण्यां मध्याह्ने एकवादने, नालन्दायाः नगरनौसां च अपराह्णे त्रिवादने जनसभासु जनान् सम्बोधयिष्यन्ति।

श्री-अमितशाहः स्वनिर्वाचनसभासु जङ्गलराज इत्यस्य उल्लेखं कुर्वन्तः लालूयादवस्य कुलं समग्रां कांग्रेसं च तीव्रतया आलोचयन्ति।

गतदिवसे एका जनसभायां तेन उक्तम् —

यदि लालू-राबडीद्वयेन बिहारराज्ये किञ्चिदपि कृतम् अस्ति, तदेव — चाराभ्रष्टाचारः, भूमिकर्मभ्रष्टाचारः, आतिथ्यगृहभ्रष्टाचारः, अलकतारभ्रष्टाचारः, जलप्लावनसहाय्यभ्रष्टाचारश्च। कांग्रेस् अपि तेषामपि चत्वारिपदानि अग्रे आसीत् — सैव २००४ तः २०१४ पर्यन्ते द्वादशलक्षकोट्यधिकमूल्यानां भ्रष्टाचारम् अकरोत्। इति।

हिन्दुस्थान समाचार / अंशु गुप्ता