Enter your Email Address to subscribe to our newsletters

पटना, 30 अक्टूबरमासः (हि.स.)।
बिहारराज्ये विधानसभायाः प्रथमे चरणे मतदानं आगामी नवम्बरमासस्य षष्ठे दिने भविष्यति। पटना–प्रमण्डले अन्तर्भवन्ति पटना–जनपदः, नालन्दा, भोजपुर, बक्सर, भभुआ च रोहतास–जनपदाः, यत्र राज्यस्य ४३ (१७.६१ प्रतिशत) विधानसभा–आसनानि सन्ति।
गतयोः द्वयोः निर्वाचनयोः कालात् मगध–प्रदेशस्य अन्तर्गतयोः पटनानालन्दा–जनपदयोः राजनैतिक जनतान्त्रिक गठबन्धनस्य (राजगस्य)प्रभुत्वं दृश्यते, यदा शाहाबादप्रदेशस्य चतुर्षु जनपदेषु महागठबन्धनस्य प्रभावः परिलक्षितः। नालन्दा–जनपदे यत्र जनतादल (युनाइटेड) येन सह आसीत्, तस्य दलस्य पक्षः प्रबलः अभवत्। सन् २०२० तमे निर्वाचनकाले एतेषु ४३ आसनेषु १३ पर राजग–गठबन्धनस्य अधिकारः, २९ पर महागठबन्धनस्य च, एकस्मिन् अन्यस्य अधिकारः अभवत्।
अस्मिन् वर्षे लोक जनशक्ति पार्टी (रामविलास) अपि राजग–गठबन्धनस्य अङ्गं भूत्वा केषुचित् आसनेषु लाभं प्राप्स्यति इति सम्भाव्यते। पूर्व–केंद्रीय–राज्यमन्त्री उपेन्द्र कुशवाहा च भोजपुरी–गायक–अभिनेता पवनसिंहः च राजगं प्रति आगच्छतः इत्यस्य लाभः किं भविष्यति इति कालः एव द्रक्ष्यति, परं कार्यकर्तारः तस्य स्वागतं कुर्वन्ति।
बक्सर–जनपदे वर्षे २०१५ पूर्वं स्थितिं पुनः प्राप्तुं भारतीयजनतापक्षस्य सर्वप्रयत्नं करोति। गत–लोकसभा–निर्वाचने स्वतंत्र–प्रत्याशी पूर्व–आईपीएस आनन्दमिश्रः जनसुराज–दलात् भाजपा–दलम् उपगच्छत्। बक्सरस्य चतुर्षु आसनेषु गतयोः द्वयोः विधानसभा–निर्वाचनेषु महागठबन्धनस्य एव विजयः आसीत्।
कैमूर–जनपदस्य चतुर्षु आसनेषु २०१५ तमे वर्षे कमलम् खिलितम्, किन्तु २०२० तमे वर्षे सर्वासनेषु पराजयः। तत्र त्रिषु राजदस्य एकस्मिन् बसपा–दलस्य जमाखाँ नामकः विजयी अभवत्। सः अनन्तरं जदयू दलम् उपगतः, नीतीश–मन्त्रिमण्डले च मन्त्री जातः।
रोहतास–जनपदे राजग–गठबन्धनं महागठबन्धनस्य प्रबलस्य प्रतिरोधं अन्विष्यति। गत–निर्वाचने सर्वासनेषु महागठबन्धनस्य विजयं जातम्। भोजपुर–जनपदे अपि सप्तसु आसनेषु केवलं द्वे आसने राजगस्य पाले आगतं, यदा २०१५ तमे वर्षे तस्य खाता अपि न उद्घाटितम्।
गतयोः द्वयोः निर्वाचनयोः दृश्ये एतत् अभवत् यत् शाहाबाद–प्रदेशे महागठबन्धनं राजगस्य मुख्य्मातदातारः मध्ये प्रवेशनं कृत्वा लाभं प्राप्नोति स्म।
अनन्तसिंह–सिद्धार्थसौरभयोः प्रभावः
वरिष्ठपत्रकारः अरुणपाण्डेयः उक्तवान् यत् मोकामा–आसने गत–उपचुनाव–काले बाहुबली अनन्तसिंहस्य पत्नी नीलमदेवी राजद–चिह्नेन विजिता आसीत्। अस्मिन् वर्षे अनन्तसिंहः स्वयमेव जदयूप्रत्याशी इति। बिक्रम–आसने कांग्रेस–विधायकः सिद्धार्थ–सौरभः भाजपादलतः प्रत्याशी जातः। एतौ द्वौ भूमिहारजातेः, चिरकालिकं प्रभावं वहतः।
पटना–जनपदस्य चतुर्षु नगरीय–आसनेषु दीर्घकालात् भाजपा–दलस्य प्रभुत्वं, अस्मिन्यपि वर्षे तद्भिन्नता न दृश्यते। केवलं कायस्थ–जातेः कुम्हरार–आसनस्य विषये किञ्चित् असन्तोषः, यः मतदानात् पूर्वमेव निवर्तिष्यते। पाण्डेय–महाशयः उक्तवान् यत् २०२० तमे वर्षे अपेक्षया अस्मिन् वर्षे पटना–जनपदे भाजपा–दलस्य प्रदर्शनं श्रेष्ठं भविष्यति।
२०१५ तमे वर्षे भाजपा–दलः १४ मध्ये सप्त–आसने प्राप्तवान्, परन्तु गतनिर्वाचने पञ्चासनेषु एव सीमितः। जदयू–दलस्य खाता अपि न उद्घाटितम्। महागठबन्धनं १४ मध्ये नव–आसने विजितवान्। फुलवारीशरीफ–आसनम् भाकपा (माले) दलस्य समीपं अस्ति, यत्र श्यामरजकः राजदं परित्यज्य जदयूदलम् उपगतः।
प्रवीण–बागी वरिष्ठ–पत्रकारः उक्तवान् यत् नालन्दा मुख्यमंत्री नीतीशकुमारस्य गृहजनपदः अस्ति, तथा जदयूदलस्य गढः। तत्र सप्तसु आसनेषु पञ्चासनेषु जदयू–दलः विजयी अभवत्। भाजपा–राजद प्रत्येकं एकं–एकम् आसनम्। हिलसा–आसने राजद–प्रत्याशी शक्तिसिंहयादवः केवलं १२ मतैः पराजितः। नालन्दा–जनपदे राजग–गठबन्धनं निश्चिन्तम् अस्ति यत् तत्र विजयः सुनिश्चितः।
मगध–प्रदेशस्य आसन–सूची
पटना–जनपदः- मोकामा, बाढः, बख्तियारपुरम्, फतुहा, पटना–साहिबः, कुम्हरारः, बांकीपुरम्, दीघा, फुलवारीशरीफ (अजा), दानापुरम् मनेर, बिक्रम, पालीगंज, मसौढी (अजा)।
नालन्दा–जनपदः- अस्थावां, बिहारशरीफः, नालन्दा, राजगीरः (अजा), इस्लामपुरम्, हिलसा, हरनौतः।
शाहाबाद–प्रदेशस्य आसन–सूची
भोजपुरः- सन्देश:, बड़हरा, आरा, अगिआंव (अजा), तरारी, जगदीशपुरम्, शाहपुरम्।
बक्सरः- ब्रह्मपुरम्, बक्सरम्, डुमरांव:, राजपुरम् (अजा)।
भभुआः- रामगढ़, मोहनियां (अजा), भभुआ, चैनपुरम्।
रोहतासः- सासारामः (अजा), चेनारी (अजा), करगहरः, नोखा, काराकाटः, डेहरी।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani