Enter your Email Address to subscribe to our newsletters

पटना, 30 अक्टूबरमासः (हि.स.)।बिहारराज्ये मुजफ्फरपुरजनपदस्य मोतीपुरक्षेत्रे गुरुवासरे आयोजितायां निर्वाचनीयजनसभायां भारतप्रधानमन्त्री श्रीमान् नरेन्द्रमोदी राजद–कांग्रेसगठबन्धनं प्रति तीक्ष्णं प्रहारं कृतवान्। सः उक्तवान् यत् “एतेषां परिचयः केवलं पञ्चभिः शब्दैः कर्तुं शक्यते—कट्टा (अस्त्रप्रयोगः), क्रूरता, कटुता, कुशासनं च भ्रष्टाचारश्च।” प्रधानमन्त्रिणा उक्तं यत्—“यत्र कट्टस्य प्रयोगः भवति, तत्र न्यायः स्थातुं न शक्यते; यत्र क्रूरता राजते, तत्र जनविश्वासः भग्नो भवति।” सः महागठबन्धनं दोषयन् अवदत् यत् ते बिहारं अराजकता–भ्रष्टाचारयोः मार्गे नीतवन्तः; परन्तु अद्य जनाः सर्वं बुभुत्सवन्तः सन्ति, तान् कोऽपि विकासमार्गात् न परिवर्तयितुं शक्नोति।
प्रधानमन्त्री अवदत्—“कांग्रेस–राजददलेषु ये जनाः सन्ति, ते ‘छठीमय्या’ इत्यस्य अपमानं कुर्वन्ति। किम् कोऽपि केवलं मतलाभार्थं छठीमय्याः अपमानं कर्तुं शक्नोति? किं बिहारस्य, किं भारतस्य, किं तासां मातॄणां, या निर्जलव्रतं कुर्वन्ति—कस्यचित् सहनीयम् एतत्?”
ते अवदन्—“छठः उत्सवः केवलं बिहारदेशे न, अपितु समग्रे विश्वे अपि आचर्यते। अस्य गीतान् श्रुत्वा सर्वे भावविह्वलाः भवन्ति। एषः उत्सवः यूनेस्को-सूच्यां समावेशयितुं सरकारया प्रयत्नः क्रियते। छठगीतैः संस्कारपरम्परा प्रवहति। तस्मात् अस्य गीतानां देशव्यापिनं रूपं दातुं विभिन्नभाषासु गायन–स्पर्धा आयोज्यते। अस्मात् सर्वभाषाजना सहभागितां कर्तुं शक्नुवन्ति, जनतैव निश्चयिष्यति के गीताः प्रियतमा इति। ये गीतकार–गायकौ सर्वाधिकप्रशंसितौ भविष्यतः, तौ आगामीवर्षे छठोत्सवात् पूर्वं सम्मानं प्राप्स्यतः।”
प्रधानमन्त्री नरेन्द्रमोदी महोदयः राजद–कांग्रेसगठबन्धनस्य तथा लालूयादवकाले शासनस्य अपि स्मरणं कृत्वा अवदत्—“जङ्गलराजकाले वाहनानां शोरूमाः अपि बंदाः अभवन्, यतः राजददलस्य नेतारः स्वसहचरैः सह तान् लुटयन्ति स्म। यः कोऽपि नूतनं वाहनं क्रयति, तस्य पश्चात् राजददलस्य गुन्डाः अनुगच्छन्ति स्म। एतेन परिस्थितौ जनाः निवेशं कर्तुं अपि भयभीताः आसन्, अनेकाः राज्यादपसृत्य अन्यत्र गत्वा जीवितवन्तः। ते दिनाः यदा स्मर्यन्ते, तदा भयङ्करत्वं प्रत्यक्षं भवति।”
ते अवदत्—“गोलूअपहरणकाण्डं कदापि विस्मर्तुं न शक्यते। अत्रैव २००१ तमे वर्षे विद्यालयं गच्छतः बालकः अपराधिभिः अपहृतः आसीत्; तस्मात् मुक्त्यर्थं बहुधनं याचितम्। तदनन्तरं न दत्ते, राजददलस्य अनुचरैः सः बालकः निर्दयतया खण्डशः कृतः। राजदशासनकाले अपहरणानि, हत्याः च नित्यं अभवन्। तेषां नीयतिः दूषिता आसीत्, अद्यापि तेषां घोषणासु तद् स्पष्टं दृश्यते—तेषां नाराः कट्टा–छर्रा–दोनालीपर्यन्ताः। वयं तु folded-hands गीतैः जनसेवा–सन्देशं वहामः।”
प्रधानमन्त्री अवदत्—“यदा सुशासनं भवति, तदा सर्वे प्रस्फुरन्ति; यदा जङ्गलराजः, तदा जनानां श्वासोऽपि रुद्धः भवति। अद्य समग्रं बिहारं ‘जीएसटी-बचतोत्सवम्’ आचरति—जनाः नूतनं मोटरबाइकं, स्कूटीं वा क्रयन्ति। गतवर्षस्य अक्तूबर–सितम्बरयोः मध्ये बिहारराज्ये ५० सहस्रं मोटरबाइकः विक्रिताः आसन्, अस्यवर्षे तास्मिन्नेव काले १.५ लक्षं विक्रिताः। त्रिगुणा वृद्धि: प्राप्ता। एतेषां क्रयैः सहस्रशः रूप्यकाणि जनानां संचितानि। अद्य ‘मखान’ विश्वव्यापिनं जातम्; फूड–प्रोसेसिंग्, आईटी–पार्क्, लेदर–क्लस्टर इत्यादयः बिहारस्य नवस्वरूपं दर्शयन्ति। यदा राज्यं मछलीं अपि बहिःराज्येभ्यः आनयति स्म, अद्य अन्येभ्यः राज्येभ्यः निर्यातं करोति—एषः आत्मनिर्भरतायाः प्रतीकः। एनडीएदलेन संकल्पः कृतः—‘बिहारे कमाई, दवाई, पढ़ाई, सिंचाई’ इत्येतानि चत्वारि स्तम्भानि स्थापयिष्यामः। बिहारे पुत्राः न पलायिष्यन्ति, स्वदेश एव कर्म करिष्यन्ति।”
अन्ते प्रधानमन्त्रिणा उक्तम्—“निश्चयेन पुनरपि बिहारराज्ये राजगगठबन्धनस्यैव सरकारं भविष्यति। यदा अहं मुजफ्फरपुरं आगच्छामि, तदा अत्रीयाः लोकाः तथा अत्रीयाः लीच्याः मधुरता मम मनः आकर्षयति—यथा अत्रीयाः लीच्यः मधुराः, तथा एव अत्रीयाः वाणी अपि मधुरा अस्ति।”
---------------
हिन्दुस्थान समाचार