प्रधानमन्त्री मोदिनः छत्तीसगढप्रवासस्य परिप्रेक्ष्ये परिवहन–विभागेन मार्ग–परिवर्तनं कृतम्। एकदिनाङ्के सः राज्योत्सवसमारोहे सहभागं करिष्यति
रायपुरम्, 30 अक्टूबर (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् नवम्बरमासदिनाङ्के छत्तीसगढप्रदेशस्य दौरे भविष्यन्ति। सः नवरायपुरप्रदेशे बहूनि महत्वपूर्णानि परियोजनानि उद्घास्यन्ति, जनसमुदायेन सह मिलित्वा संवादं च करिष्यन्ति। अस्य दौरस्यानुबन्धेन
प्रधानमंत्री माेदी फाइल फाेटाे


यातायात विभाग द्वारा निर्धारित किए रूट चार्ट


रायपुरम्, 30 अक्टूबर (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् नवम्बरमासदिनाङ्के छत्तीसगढप्रदेशस्य दौरे भविष्यन्ति। सः नवरायपुरप्रदेशे बहूनि महत्वपूर्णानि परियोजनानि उद्घास्यन्ति, जनसमुदायेन सह मिलित्वा संवादं च करिष्यन्ति। अस्य दौरस्यानुबन्धेन छत्तीसगढस्य पञ्चविंशतितमः स्थापना–दिवसः (राज्योत्सवः) अपि आचर्यते। प्रधानमन्त्रिणः सहभागितां दृष्ट्वा परिवहन–आरक्षकैः बुधवासररात्रौ विस्तृता यातायात–पार्किंगयोजना प्रकाशिताऽभवत्।

यातायात–आरक्षकैः प्रधानमन्त्रिणः कार्यक्रमस्य कारणेन नागरिकानां प्रमुख–अतिथीनां च सुरक्षितं सुगमं च गमनागमनं सुनिश्चितुं विशेषा यातायात–व्यवस्था निर्मिता अस्ति। नवरायपुरे आगमनाय वाहनेषां च नियोजितः मार्गः तथा पार्किंग–स्थलानि निर्दिष्टानि। राज्योत्सव–स्थलम् आगन्तुं सहस्रशः जनानां सुविधायै मार्गाः षट्–रूटीभूताः निर्दिष्टाः, प्रत्येकस्मिन् रूटे विशिष्टं पार्किंग–स्थानं निश्चितम् अस्ति।

मार्गसंख्या–०१ – रायपुरनगरम्, धरसींवा, तिल्दा, खरोरा, बलौदाबाजारम् बिलासपुरम् बेमेतरा, मुंगेली इत्यस्मात् दिशातः आगच्छन्तः नागरिकाः रिंग–रोड–३ इत्यतः

सेरीखेड़ी–ब्रिज–एयरपोर्ट–टर्निंग–सीबीडी–स्टेशन–रोड–सेक्टर–२२–पार्किंग (पी–१५) पर्यन्तं गत्वा तत्र वाहनानि स्थाप्य राज्योत्सव–स्थलम् पदयात्रया गन्तुं शक्नुवन्ति।

मार्गसंख्या–०२ – आरंग, खरोरा, महासमुन्द, बलौदाबाजार इत्यस्मात् दिशातः आगच्छन्तः नागरिकाः आरंग–लखौली–नवाग्राम–क्रिकेट–स्टेडियम–सत्यसांई–अस्पताल–सेक्टर–२२–पार्किंग (पी–१५)पर्यन्तं गत्वा पदयात्रया स्थलम् आगमिष्यन्ति।

मार्गसंख्या–०३ – अभनपुर, धमतरी, बालोद, दुर्ग इत्यस्मात् दिशातः केवलं बस–यानैः आगच्छन्तः जनाः मुक्ताङ्गन–पार्किंग (पी–१२, पी–१३, पी–१४) मध्ये वाहनानि स्थापयित्वा स्थलम् आगमिष्यन्ति।

मार्गसंख्या–०४ – अभनपुरम्, धमतरी, बालोदः, दुर्ग दिशातः आगच्छन्तः चारचक्र–वाहन–यात्री निमोरा–पार्किंग (पी–११) मध्ये वाहनं स्थाप्य स्थलम् गन्तुं शक्नुवन्ति।

मार्गसंख्या–०५– रायपुरनगरम्, धरसींवा, दुर्ग, बालोद, खैरागढ़म्, राजनांदगांव इत्यस्मात् दिशातः आगच्छन्तः तूता–मैदान–पार्किंग (पी–०८, पी–०९, पी–१०) मध्ये वाहनानि स्थाप्य राज्योत्सव–स्थलम् पदयात्रया गन्तुं शक्नुवन्ति।

मार्गसंख्या–०६ – गोबरा–नवापारा, राजिम, गरियाबन्द दिशातः आगच्छन्तः बस–चतुर्चक्र–वाहनयात्री मुक्ताङ्गन–पार्किंग (पी–१२, पी–१३, पी–१४) मध्ये वाहनं स्थाप्य स्थलम् गन्तुं शक्नुवन्ति।

द्विचक्रवाहनस्थापनम् – राज्योत्सव–स्थलस्य पुरतः धरना–स्थलयोः उभयोः पार्श्वयोः (पी–०५, पी–०६, पी–०७) स्थितानि।

तस्मिन् दिने नवरायपुरप्रदेशे सर्वेषां मध्यम–महत्–माल–वाहकयानानाम् प्रवेशः आवागमनं च पूर्णतः निषिद्धं भविष्यति। भवननिर्माणादिषु कार्येषु उपयुज्यमान–वाहनानां संचारः अपि निरुद्धः। वी.वी.आई.पी–मार्गे कारकेडस्य गमन–समये सुरक्षा–कारणात् ३० निमेषपूर्वं सर्वेषां वाहनानाम् आवागमनं स्थगितं भविष्यति।

राज्योत्सवस्थलम् अन्येषु च आयोजनस्थलेषु सर्वे जनाः सुरक्षानिरीक्षणस्य अधीनं भविष्यति। तत्र मद्य, नशीले पदार्थाः, दह्य–वस्तूनि, अग्नि–साधनानि, अस्त्र–शस्त्राणि, बैनर–ध्वनिवर्धक–यन्त्राणि, इलेक्ट्रॉनिक–गैजेट्–यन्त्राणि च न नेयानि।

प्रधानमन्त्रिणः आगमनं मानाविमानतले नूतनटर्मिनलतः भविष्यति। अतः हवाई–यात्रिकाणां कृते तस्मिन् दिवसे नूतन–टर्मिनल इत्यस्य आवागमने किंचित् असुविधा सम्भवति। तस्मात् यात्रिकाः पुरातन–टर्मिनल–मार्गम् उपयुज्य गन्तुं शक्नुवन्ति, सः मार्गः तदा सर्वसाधारणाय उद्घाटितः भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani