Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी तमिळनाडुराज्यस्य प्रसिद्धः समाजसुधारकः, स्वतन्त्रतासेनानी च पासुम्पोनमुथुरामलिङ्गथेवरमहात्मानं गुरुपूजायाः पावनसन्दर्भे श्रद्धांजलिं अर्पितवन्तः। प्रधानमन्त्रिणा ‘एक्स्’ (X) इति सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तं यत् थेवरजी भारतस्य सामाजिक–राजनीतिकजीवने गम्भीरं चिरस्थायि च प्रभावं त्यक्तवन्तः महापुरुषः आसन्।
प्रधानमन्त्रिणा लिखितं यत् न्याये, समानतायां, दरिद्राणां कृषकानां च कल्याणे यत् तेषां अटूटं समर्पणभावः आसीत्, स एव अद्यापि अनेकपुस्तानां (पीढीनां) प्रेरणास्रोतः अस्ति। ते एव उक्तवन्तः यत् थेवरमहात्मा गौरवस्य, एकत्वस्य, आत्मसम्मानस्य च मूल्यानां संरक्षणाय स्थित्वा आध्यात्मिकतां समाजसेवायाः दृढप्रतिज्ञया संयोजयामासुः।
उल्लेखनीयं यत् पासुम्पोनमुथुरामलिङ्गथेवरमहात्मा तमिळनाडोः रामनाथपुरंजिल्ले स्थिते पासुम्पोनग्रामे ३० अक्टूबर १९०८ तमे वर्षे जाताः। ते भारतीयस्वतन्त्रतासंग्रामस्य सक्रियसेनानी आसीत्, च फॉरवर्ड ब्लॉक इत्यस्य प्रमुखनेता। ते नेताजीसुभाषचन्द्रबोसस्य विचारैः अतिगाढं प्रभाविताः आसन्, दक्षिणभारते सामाजिकसमानता, आत्मसम्मान, ग्रामविकासस्य च क्षेत्रेषु तेन सर्वजीवनं समर्पितम्। तमिळनाडुराज्ये प्रति वर्षं तेषां गुरुपूजा नामकः उत्सवः महान् आदर–श्रद्धाभ्यां सह आचर्यते।
---------------
हिन्दुस्थान समाचार