प्रधानमंत्रिणश्छत्तीसगढ़भ्रमणम् आधृत्य सुरक्षायाः सुमुचिता व्यवस्था
-मोदी 2500 बालैः सह मनोवृत्तगतां चर्चां करिष्यति रायपुरम्, 30 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य पञ्चविंशतितमराज्योत्सवस्य अवसरं प्रति प्रधानमन्त्री नरेन्द्रमोदी एकादशमासस्य प्रथमदिनाङ्के (१ नवम्बर) छत्तीसगढं आगमिष्यन्ति इति निश्चितम्। तस्य
पीएम मोदी का छत्तीसगढ़ दौरा, 1 नवंबर को पहुंचेंगे रायपुर


-मोदी 2500 बालैः सह मनोवृत्तगतां चर्चां करिष्यति

रायपुरम्, 30 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य पञ्चविंशतितमराज्योत्सवस्य अवसरं प्रति प्रधानमन्त्री नरेन्द्रमोदी एकादशमासस्य प्रथमदिनाङ्के (१ नवम्बर) छत्तीसगढं आगमिष्यन्ति इति निश्चितम्। तस्य प्रवासकाले सुरक्षा–सम्बन्धिनां व्यवस्थां प्रति मुख्यमन्त्री विष्णुदेवसायः आज मन्त्रालये अपराह्णे वरिष्ठाधिकारिभिः सह समीक्षा–सभाṃ करिष्यन्ति।

प्रधानमन्त्री रायपुरे षड्‌घण्टात्रयांशं चत्वारिंशद्विनिमेषपर्यन्तम् अवतिष्ठिष्यन्ति। तस्मिन् अवसरे अत्यन्तकठोराः सुरक्षा–व्यवस्थाः नियोजिताः सन्ति।

पुलिसमुख्यालयात् प्राप्तया सूचनया अनुसारं एडीजी दीपांशुकाब्रः सम्पूर्ण–सुरक्षाव्यवस्थायाः प्रभारी नियुक्तः। नवरायपुरक्षेत्रे प्रधानमन्त्रिणः सुरक्षा–निमित्तं ५ एडीजी, १२ डीआईजी तथा द्विसहस्रातिरिक्ता सैनिकाः नियोजिताः। एसपीजी दलस्य पुलिस–महानिरीक्षकः सहित ७० कमाण्डो–सैनिकाः रायपुरं प्राप्ताः इति ज्ञायते।

मुख्यमन्त्रिणः कार्यालयात् प्राप्तया सूचनया अनुसारं सायः आज मन्त्रालये महत्वपूर्णां समीक्षा–बैठकां करिष्यन्ति। अस्मिन् सत्रे प्रधानमन्त्रिणः आगमन–सम्बन्धिनाः सर्वाः पूर्वतयार्यः विस्तारतः परीक्ष्यन्ते। सुरक्षा–व्यवस्था, कार्यक्रम–संविधानम्, यातायात–नियोजनम्, अतिथ्य–व्यवस्था तथा अन्य–लॉजिस्टिक्–सम्भाराः इत्येतानां विशेषं ध्यानं दास्यते।

अस्मिन् समिक्षासभायाम् राज्यस्य सर्वे वरिष्ठ–अधिकारीणः तथा सम्बद्ध–विभाग–प्रधानाः उपस्थिताः भविष्यन्ति, यत् प्रधानमन्त्रिणः दौरो सुरक्षितः, सुव्यवस्थितः, प्रभावशाली च भवेत्।

जिलाप्रशासनस्य अनुसारं प्रधानमन्त्रिणः आगमन–योजना एषा अस्ति —

प्रधानमन्त्रि प्रातः ९.४० वादने एयरफोर्स–विमानेन रायपुर–विमानपत्तने आगमिष्यन्ति।

दशवादने ते श्रीसत्यसाई संजीवनी चाइल्ड–हार्ट–हॉस्पिटलं गत्वा बालकैः सह “दिल की बात” नामकं संवादं करिष्यन्ति (१०.००–१०.३५ पर्यन्तम्)।

ततः १०.४५ वादने प्रजापिता ब्रह्मकुमारी–संघस्य “शान्तिशिखर–भवनस्य” उद्घाटनं करिष्यन्ति, तत्र ४५ विनिमेषान् यावत् स्थास्यन्ति।

११.४५ वादने पूर्वप्रधानमन्त्री अटल–बिहारी–वाजपेयी–प्रतिमायाः अनावरणं करिष्यन्ति, तत्र २५ विनिमेषान् यावत् स्थास्यन्ति।

१२.१५ वादने नव–विधानसभा–भवनम् उद्घास्यन्ति, तत्र एकघण्टाम् यावत् स्थास्यन्ति।

ततः आदिवासी–स्वातन्त्र्य–संग्राम–संग्राहालयस्य उद्घाटनं करिष्यन्ति।

२.३० वादने आरभ्य ४.०० पर्यन्तम् प्रधानमन्त्रि राज्योत्सव–समारोहस्य शुभारम्भं करिष्यन्ति।

अनन्तरं ४.२५ वादने ते दिल्लीं प्रति प्रस्थानं करिष्यन्ति।

एवं प्रधानमन्त्रिणः छत्तीसगढ–राज्योत्सव–प्रवासः सुव्यवस्थितः, सुरक्षा–सम्पन्नः, राष्ट्र–गौरव–वर्धकश्च भविष्यति।

----

हिन्दुस्थान समाचार