Enter your Email Address to subscribe to our newsletters

धनबादम्, ३० अक्टूबरमासः (हि.स.)। नगरे “सरदार ऐट् द् रेट् १५०” इति राष्ट्रव्यापी-अभियानस्य आरम्भः भविष्यति। अभियानस्य अन्तर्गते द्वे पदयात्रे आयोजनं भविष्यति। एतत् समाचारं सांसद् ढुल्लू महतो इत्यनेन गुरुवासरे पत्रकारसभायाम् उक्तम्।
ते अवदन् यत् भारतसर्वकारेण — युवा-कार्यक्रम-क्रीडा-मन्त्रालयेन सह — भारतस्य लोहपुरुषस्य सरदारवल्लभभाईपटेलस्य १५०-तमं जन्मजयन्तिमहोत्सवम् अवसरं प्रति राष्ट्रव्यापीस्तरे “सरदार १५० यूनिटी मार्च्” इति कार्यक्रमः आयोजना क्रियते। एषः अभियानः “मेरा युवा भारत” तथा “राष्ट्रीय सेवा योजना” इत्येताभ्यां संस्थाभ्यां सम्पूर्णदेशे सञ्चालयते। अस्य प्रयोजनम् अस्ति— युवासु राष्ट्रीयैक्यं, अखण्डता, सामाजिकदायित्वम्, राष्ट्रनिर्माणे गर्वभावः इत्येतान् संस्कारान् दृढीकरणम्। एषः उपक्रमः प्रधानमन्त्रीनरेन्द्रमोदी इत्यस्य जनभागीदारीआधारित-विकसितभारत-संकल्पात् प्रेरितः अस्ति।
ते अवदन्— अस्य अभियानस्य अन्तर्जालीयारम्भः 6 अक्टूबरदिनाङ्के केन्द्रीय-युवा-कार्यक्रम-खेल-मन्त्री डॉ. मनसुख माण्डविया इत्यनेन “माई भारत पोर्टल्” इत्यत्र कृतः आसीत्। अन्तर्जालीयारूपेण अस्मिन् चरणे सोशल्-मीडिया-रील्-प्रतियोगिता, निबन्धलेखनम्, “सरदार १५० युवानेता” कार्यक्रमः आयोजनम् अभवत्, यस्य अन्तर्गतं चयनिताः १५० युवा राष्ट्रीयपदयात्रायां भागं ग्रहिष्यन्ति।
प्रथमपदयात्रा 7 नवम्बरदिनाङ्के विनोदबिहारीमहतो-कोयलाञ्चल-विश्वविद्यालयात् आरभ्य रणधीरवर्मचतुष्कं पर्यन्तं भविष्यति। द्वितीया पदयात्रा 21 नवम्बरदिनाङ्के चिरकुण्डायां स्वामीविवेकानन्द-पब्लिक-स्कूल इति विद्यालयात् आरभ्य बी.एस्.के.महाविद्यालयस्य समीपे पर्यन्तं नयिष्यते।
एतेषां पदयात्राणां अवसरं प्रति राष्ट्रीयसेवायोजना तथा मेरा युवा भारत इत्येताभ्यां संस्थाभ्यां विद्यालयेषु महाविद्यालयेषु च जागरूकता-अभियानं, प्रश्नोत्तरप्रतियोगिता-वादविवाद-निबन्ध-प्रतियोगिताः, “गर्वेण स्वदेशी-नशामुक्तभारतशपथकार्यक्रमः” च आयोजिताः भविष्यन्ति। एतेषां सह स्वच्छता-अभियानं सांस्कृतिकक्रियाः च अपि अस्य श्रृंखलायाः अङ्गानि भविष्यन्ति।
सांसदेन उक्तम्— जनपदस्तरीयकार्यक्रमानन्तरं २६ नवम्बरात् ६ दिसम्बरपर्यन्तं गुजरातस्य करमसद् नगरात् आरभ्य केवडिया स्थित “स्टैच्यू ऑफ यूनिटी” पर्यन्तं प्रायः १५० किलोमीटरदीर्घा राष्ट्रीयपदयात्रा भविष्यति। देशस्य सर्वतः चयनितायुवानः अस्मिन् ऐतिहासिके यात्रायां सम्मिलिष्यन्ति। यत्र १५० स्थानेषु सरदारपटेलस्य योगदानं देशस्य सांस्कृतिकैक्यं च विषयीकृत्य विविधानि आयोजनानि भविष्यन्ति।
अन्ते ढुल्लू महतो अवदन्— एषः अभियानः केवलं पदयात्रा नास्ति, किन्तु “एकभारत-श्रेष्ठभारत” इत्यस्य भावना-आधारितं जन-आन्दोलनम् अस्ति।
ते सर्वान् — जनपदयुवान्, स्वयंसंस्थाः, शिक्षणसंस्थानानि च — आह्वयन् यत् सर्वे एते राष्ट्रसमर्पिते अस्मिन् उपक्रमे उत्साहेन सहभागं कुर्वन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता