Enter your Email Address to subscribe to our newsletters

पटना, 30 अक्टूबरमासः (हि.स.)।
देशस्य प्रथमगृहमन्त्री सरदारवल्लभभाइपटेलमहात्मनः जयन्त्यां (३१ अक्टूबरदिनाङ्के) प्रति वर्षं गुजरातराज्यस्य एकतानगरे गणतन्त्रदिवससदृशा भव्यपरेड् आयोजनं भविष्यति इति घोषणा अभवत्। अस्य विषये केन्द्रीयगृहमन्त्री अमितशाहमहोदयः बिहारे पट्नानगरे स्थिते पथिकाश्रय मौर्या इत्यस्मिन् स्थले गुरुवासरे सम्पन्नायां पत्रकारपरिषदि उक्तवन्तः। तेन सह उक्तं यत् अस्मिन् वर्षे प्रधानमन्त्राः नरेन्द्रमोदी स्वयमेव परेडस्य सलामी दास्यन्ति।
गृहमन्त्रिणा उक्तं यत् सरदारवल्लभभाइपटेलः स्वातन्त्र्यसंघर्षे तथा स्वातन्त्र्यप्राप्त्यनन्तरं देशस्य एकीकरणे अद्भुतां भूमिकां निर्वहत्। किन्तु कांग्रेसदलने तं विस्मृतिं प्रति प्रायशः प्रवृत्तं, अतः एव तस्मै भारतरत्नं दातुं एकचत्वारिंशद्वर्षाणां विलम्बः अभवत्। तेनोक्तं यत् सरदारपटेलमहात्मना भारतस्य ५६२ संस्थानानि एकत्र संयोज्य यत् एकत्वं निर्मितं तत् एव “एकभारतं श्रेष्ठभारतं” इत्यस्य आधारभूतं कार्यम्।
तेन अपि उक्तं यत् एषा परेड् राष्ट्रस्य भौगोलिक–सांस्कृतिक–भावनात्मक–एकत्वस्य प्रतीकत्वं वहिष्यति। अमितशाहमहोदयः अवदत् यत् देशस्य एकता–अखण्डतायाः प्रतीकः सरदारपटेलमहात्मा, तस्य जयंती अद्य केवलं स्मरणदिवसः न भविष्यति, किन्तु राष्ट्रीयगौरव–प्रेरणायाः च पर्वः भविष्यति।
अमितशाहेन उक्तं यत् सरदारपटेलस्य १५०तमजयंतीसन्दर्भे प्रधानमन्त्राः नरेन्द्रमोदी प्रातःकाले ७.५५ वादनान्तरे एकतानगरे सम्पाद्यमानायाः भव्यायाः परेडायाः सलामी दास्यन्ति। पटेलजयन्तेः अवसरं प्रति केवलं गुजरातराज्ये न, अपि तु सर्वत्र देशे विविधाः कार्यक्रमाः आयोज्यन्ते। सर्वेषु राज्येषु, जनपदेषु, विश्वविद्यालयेषु, विद्यालयेषु च ‘राष्ट्रीयएकतादिवस’ इत्यस्य अवसरं प्रति ‘एकतादौड्’ इति आयोजनं भविष्यति।
अस्मिन्समये केन्द्रीयगृहराज्यमन्त्री नित्यानन्दरायमहोदयः अपि सन्निहितः आसीत्। तेनोक्तं यत् बिहारराज्यं सदैव राष्ट्रीयएकता–भ्रातृत्वस्य केन्द्रस्थानम् आसीत्, अतः एतस्य परम्परासूचनायाः आरम्भः पट्नानगरे अभवत् इति स्वयमेव ऐतिहासिकं कार्यं वर्तते।
---------------
हिन्दुस्थान समाचार