Enter your Email Address to subscribe to our newsletters

बलिया 30 अक्टूबरमासः (हि. स.) उत्तरप्रदेशस्य बलिया-जनपदस्य ऐतिहासिकस्य दादरी-मेलायाः कृते सज्जताः पूर्णतया प्रचलन्ति। नवम्बर-मासस्य 5 दिनाङ्कात् आरभ्यमानः दादरी-मेला अस्मिन् समये नूतनरूपेण व्यवस्थितरूपेण च दृश्यते। मण्डल-न्यायाधीशः मङ्गला-प्रसाद-सिंह-वर्यः मेला-क्षेत्रस्य मानचित्रं अनुमोदयित्वा, वाहननिवेशन-स्थानात् प्रदर्शने, आपणेषु च व्यवस्थां प्रवर्तयितुं निर्देशं दत्तवान्।
अस्मिन् समये बलिया-प्रदेशस्य आस्था, राष्ट्रियता, सांस्कृतिकपरम्परा च मेलायां विशेषतया प्रदर्श्यन्ते। मण्डल-दंडाधिकारिणः मङ्गला-प्रसाद-सिङ्घस्य मतेन, ददरी-मेलायां निर्मीयमाणानि चतुष्पथान् धार्मिक-सांस्कृतिक-विषयैः अलङ्कृताः भविष्यन्ति। एतेषु महर्षि-भृगु-चतुष्पथ, दर्दर-मुनि-चौराहा, माता दुर्गा-शक्ति-चतुष्पथ, श्रीगणेश-चतुष्पथ, शहीद-चतुष्पथ, सूरजताल इत्यादीनि स्थानानि बलिया-नगरस्य परम्परा, तादात्म्यं च प्रतिबिम्बन्ति।
अस्मिन् समये शास्त्रीय-लोक-शैलीनां दीप्तिः-मेला-क्षेत्रे भारतेन्दु-मञ्चस्य अपि स्थापना भविष्यति। यस्मिन् शास्त्रीयशैल्याः प्राधान्यम् दीयते। तेन सह मेलायां आगच्छन्तः जनाः लोकशैल्याः अवलोकनं करिष्यन्ति। तेन सह सर्वकारीय-योजनानां प्रदर्शनी अपि आकर्षणकेन्द्रं भविष्यति। अस्मिन् वर्षे मेलायां कृषिः, समाज-कल्याणम्, पञ्चायती-राज इत्यादीनां विविधविभागानां विविधयोजनाभिः सम्बद्धं प्रदर्शनं स्थापयिष्यते येन जनाः तेभ्यः सूचनां प्राप्तुं तेभ्यः लाभं च प्राप्तुं शक्नुवन्ति।
विक्रेतृभ्यः आरक्षितं स्थानं
मेला-क्षेत्रे 70 फीट-विस्तृतः मार्गः निर्मीयमाणः अस्ति। यस्य मध्ये षष्टगुणितं षष्टपादं स्थानम् आधारस्य कृते आरक्षितं भविष्यति। एतेन 2000 तः अधिकाः खुदराविक्रेतृभ्यः दैनिकविक्रेतृभ्यः स्थानम् प्राप्यते। अस्मिन् समये 700 तः अधिकानि आपणानि स्थाप्यन्ते, यानि गतवर्षस्य अपेक्षया 100 अधिकानि सन्ति। वणिजानां कृते 10 व्याट-विद्युदुत्पादनं निःशुल्कं दीयते।
परिवादकोशाः शिबिरानि च सक्रियानि सन्ति
वणिजानां समस्यानां सुगमतायै समाधानाय च एकः परिवादकोशः निर्मितः अस्ति, यस्मिन् अपर-मण्डल-दंडाधिकारिणः कार्यभारः भविष्यति। तेषां साहाय्यं कर्तुं द्वौ उपसमाहर्ता अपि नियुक्तौ स्तः। अद्यात् मेलाक्षेत्रे राजस्वदलस्य, नगरपालिकादलस्य च शिबिरं सक्रियम् अभवत्। मेलाक्षेत्रस्य आकृतिः त्रिषु दिनेषु स्पष्टतया दृश्यते।
याननिवेशनव्यवस्था
अस्मिन् समये, मुख्यमार्गस्य पार्श्वे चत्वारः याननिवेश-स्थलानि निर्मितानि, यानि अनुबद्धानि सन्ति। एते याननिवेश-स्थलानि ए.आर.टी. ओ. कर्मचारिणां साहाय्येन व्यवस्थितरूपेण सञ्चाल्यन्ते।
---------
हिन्दुस्थान समाचार / अंशु गुप्ता