Enter your Email Address to subscribe to our newsletters

रामनाथपुरम्, 30 अक्टूबरमासः (हि.स.)।भारतीयस्य उपराष्ट्रपतिः श्रीमान् सी.पी. राधाकृष्णन् इत्याख्यः अद्य गुरुवासरे तमिळ्नाडुराज्यस्य रामनाथपुरमजिलायाः पासुमपोनग्रामे आयोजिते मुथुरामलिङ्गथेवरस्य ११८तमजन्मजयन्तीमहोत्सवे तथा ६३तमगुरुपूजामहोत्सवे च सहभागिता अमिलत्। उपराष्ट्रपतिः मुथुरामलिङ्गथेवरस्मारके पुष्पमालां समर्प्य तस्मै श्रद्धाञ्जलिं अर्पितवान्।
अद्य एव “थेवरजयन्ती” तथा “गुरुपूजोत्सवः” राजकीयमहोत्सवरूपेण देशभरि आचीयते। प्रातःकाले अष्टवादने उपराष्ट्रपतिः श्रीमान् सी.पी. राधाकृष्णन् थेवरस्मारके श्रद्धाञ्जलिं अर्पितवान्। तमिळ्नाडुभारतीयजनतापक्षस्य अध्यक्षः नैनार् नागेन्द्रन् नामकः, अन्ये च पक्षाधिकारिणः तेन सह श्रद्धाञ्जलिं अर्पितवन्तः।
अस्य महोत्सवस्य अवसरं प्रति उपराष्ट्रपतिः अद्य प्रातः मदुरैनगरात् भारतीयवायुसैन्यस्य हेलिकॉप्टरमार्गेण गत्वा पासुमपोनग्रामे थेवरस्मारकस्य समीपे स्थिते हेलीपैड् इत्यस्मिन् अवतीर्णः।
राज्यस्य मुख्यमन्त्री श्रीमान् एम्.के. स्टालिन् अपि अद्य मदुरैनगरात् सडकमर्गेण पासुमपोनग्रामं प्रति प्रस्थितवान्, तत्र थेवरस्मारके श्रद्धाञ्जलिं दातुं।
अस्मात् पूर्वं रामनाथपुरमजिलायाः कामुदीक्षेत्रे स्थिते पासुमपोनग्रामे मुथुरामलिङ्गथेवरस्य ६३तमगुरुपूजामहोत्सवः तथा ११८तमजयंतीमहोत्सवः अष्टोत्तरविंशतितम्यां अक्टोबरमासस्य तिथौ यज्ञशाला-पूजया लक्षार्चनया च सह आरब्धः आसीत्।
एकोनत्रिंशदक्टोबरतिथौ अस्याः यज्ञशालायाः पूजायाः च लक्षार्चनायाः च द्वितीयदिनं आसीत्। अस्मिन् अवसरि बहवः भक्तजनाः दुग्धघटान् मुलैपारिणः च वहन्तः शोभायात्रायां सम्मिलिताः। शतसङ्ख्येभ्यः अधिकाः जनाः थेवरस्मारके श्रद्धाञ्जलिं दातुं पङ्क्तिषु स्थिताः आसन्।
थेवरगुरुपूजामहोत्सवस्य अवसरं प्रति रामनाथपुरमजिलायां दक्षिणक्षेत्रस्य पुलिसमहानिरीक्षकः प्रेमानन्दसिन्हा इत्याख्यः नेतृत्वं कृत्वा, तेन सह रामनाथपुरमस्य पुलिसउपमहानिरीक्षकः मूर्तिः, जिलापुलिसदलस्य अधीक्षकः श्रीमान् जी. संदेशः च दशलक्षात् (१०,०००) अधिकैः पुलिसकर्मिभिः सह सुरक्षा-कार्ये नियुक्ताः सन्ति।
---------------
हिन्दुस्थान समाचार