Enter your Email Address to subscribe to our newsletters

ऊना, 30 अक्टूबरमासः (हि.स.)।राजकीयवरिष्ठमाध्यमिकपाठशालायां टक्का इत्यस्मिन् विद्यालये वरिष्ठसहायकपदे सेवां कुर्वन् हरीशकुमारनामकः अधिकारी ३१ अक्तूबरमासस्य दिने निवृत्तिं प्राप्स्यति। शिक्षाक्षेत्रे तेन प्रायः पञ्चविंशतिवर्षपर्यन्तं सेवाः प्रदत्ताः। हिमाचलप्रदेशशिक्षामण्डले अपि न-शिक्षककर्मचारीणां मध्ये तस्य सेवा-कालः त्रयोदशवर्षपर्यन्तं जातः।
कुटलैहड्-विधानसभाक्षेत्रस्य बडसाला-ग्रामपञ्चायतसंस्थायां निवसन् हरीशकुमारः वर्षे २००० तमे डी.ए.वी. सार्वजनिकविद्यालये ऊना इत्यस्मिन् लिपिकाररूपेण स्वसेवां आरब्धवान्। ततः वर्षे २०१२ तमे हिमाचलसरकारेण तम् रावमापा-टक्का-विद्यालये लिपिकारपदे नियुक्तः। ततः वर्षे २०१७ तमे सः पदोन्नतिं प्राप्त्वा कनिष्ठसहायकः अभवत्।
तस्य प्रशंसनीयसेवां वरिष्ठतां च दृष्ट्वा सरकारेण वर्षे २०२२ तमे सः वरिष्ठसहायकपदे पदोन्नतः कृतः। अधुना ३१ अक्तूबर २०२५ तमे दिने सः शिक्षाविभागात् निवृत्तिं प्राप्स्यति। तस्य सन्मानार्थं विद्यालयव्यवस्थापनसमित्या विशेषः विदायीसम्मानसमारोहः आयोज्यते।
---------------
हिन्दुस्थान समाचार