वाणिज्य मंत्री निर्यात परिषदा उद्योग संगठनैःच सह उपवेशनं कृत्वा निर्यातं वर्धयितुं चर्चा विहिता
नव दिल्ली, 30 अक्टूबरमासः (हि.स.)।केंद्रीयः वाणिज्य–औद्योगमन्त्री श्रीमान् पीयूष् गोयलः मङ्गलवासरे नूतनदिल्लीस्थे वाणिज्यभवने निर्यातप्रोत्साहनपरिषदां उद्योगसंघटनानां च प्रतिनिधिभिः सह बैठकां कृत्वा, वर्तमानस्य वित्तवर्षस्य २०२५–२६ प्रथमार्धे कृतान
एयरबस के चेयरमैन एवं बोर्ड प्रतिनिधिमंडल से मुलाकात करते पीयूष गोयल


नव दिल्ली, 30 अक्टूबरमासः (हि.स.)।केंद्रीयः वाणिज्य–औद्योगमन्त्री श्रीमान् पीयूष् गोयलः मङ्गलवासरे नूतनदिल्लीस्थे वाणिज्यभवने निर्यातप्रोत्साहनपरिषदां उद्योगसंघटनानां च प्रतिनिधिभिः सह बैठकां कृत्वा, वर्तमानस्य वित्तवर्षस्य २०२५–२६ प्रथमार्धे कृतानां सुधाराणां, निर्यातप्रदर्शनस्य च, आगामिसुधारोपायानां विषये चर्चां कृतवान्।

गोयलमहाभागः अवदत् यत् भारतसरकारं निर्यातकान् वैश्विकविपणौ श्रेष्ठसुलभमार्गप्राप्तये, व्यापारसुगमता–वृद्धये च निरन्तरं प्रयासं करोति। सः उद्योगजगतं प्रति आश्वासनं दत्तवान् यत् सरकारं अनुकूलं व्यापारपर्यावरणं निर्मातुं सर्वान् सम्भवान् उपायान् करोति।

अस्मिन् सम्मिलने वाणिज्यविभागस्य, राजस्वविभागस्य, उद्योग–आन्तरिकव्यापारसंवर्धनविभागस्य, विदेशव्यापारमहानिदेशालयस्य, विविधनिर्यातपरिषदां प्रमुखानां च उद्योगसंघटनानां प्रतिनिधयः भागं गृह्णन्ति स्म। चर्चाकाले निर्यातविविधीकरणस्य सिद्धयः, उद्योगजगतः चुनौतयः सम्भावनाश्च विषयत्वेन अभवन्।

भारतीयनिर्यातसंघटनानां महासङ्घस्य, वस्त्र, अभियांत्रिकी, रत्न–आभूषण, चिकित्सासाधन, औषधि, सेवा, हस्तशिल्प, दूरसञ्चार, चमस, वाहन, सूचना–प्रौद्योगिकी इत्यादिक्षेत्रेषु प्रतिनिधयः मंत्रालयस्य प्रयत्नानां प्रशंसां कृतवन्तः। ते अवदन् यत् वाणिज्यमंत्रालयस्य पहलया भारतीयनिर्यातकानां कृते नवानि बाजारसंधानानि उद्घाट्यन्ते।

गोष्ठ्यां भारतीयउद्योगपरिषद् (CII), फिक्की, पीएचडी वाणिज्य–औद्योगमण्डल, भारतीयवाहननिर्मातृसङ्घ, एसोचैम, नैसकॉम् इत्यादयः प्रमुखा उद्योगसंघटनप्रतिनिधयः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार