लखनऊनगरे विमानस्य आकारे निर्मास्यते ‘नौसेना शौर्य संग्रहालयः’
- लखनऊ, 30 अक्टूबरमासः (हि.स.)।मुख्यमंत्री योगी आदित्यनाथः गुरुवासरे संस्कृतिविभागस्य समीक्षा-सभायां राजधानी लखनऊ नगरे प्रस्तावितस्य ‘नौसेना-शौर्य-संग्रहालयस्य’ प्रस्तुतेः अवलोकनं कृतवान्। सः अस्य शीघ्रं निर्माणं करणीयमिति निर्दिष्टवान्। तेन उक्तं
बैठक में मुख्यमंत्री याेगी   फाइल फोटो


-

लखनऊ, 30 अक्टूबरमासः (हि.स.)।मुख्यमंत्री योगी आदित्यनाथः गुरुवासरे संस्कृतिविभागस्य समीक्षा-सभायां राजधानी लखनऊ नगरे प्रस्तावितस्य ‘नौसेना-शौर्य-संग्रहालयस्य’ प्रस्तुतेः अवलोकनं कृतवान्। सः अस्य शीघ्रं निर्माणं करणीयमिति निर्दिष्टवान्। तेन उक्तं यत् एषः संग्रहालयः भारतीयनौसेनायाः अदम्य-शौर्यकथानां च हिन्द-महासागरप्रदेशे भारतस्य सामुद्रिक-क्षमतायाश्च जीवन्तं प्रतीकं भविष्यति। मुख्यमंत्री योगी अवदत्— “समुद्रः भारतस्य सभ्यतायाः मन्थनस्थलम् आसीत्। भारतीयनौसेना तस्याः गौरवपरम्परायाः आधुनिकाभिव्यक्तिः अस्ति। लखनऊस्थः संग्रहालयः तां परम्परां जनजनस्य समीपं नयिष्यति।”

प्रस्तुतौ निरूपितं यत् संग्रहालयस्य रूपं नौकाकारं भविष्यति। नौकायाः वेष्टनी, पोर्थोलखिडक्यः, नौसैनिक-स्थापत्यं, समुद्री-चिह्नानि च अस्य विशेषं रूपं दास्यन्ति। परिसरस्य अन्तर्गते व्याख्यानकेंद्रं, मध्यडेक्, मुक्ताकाशस्मारकम्, विषयगतमार्गः, प्रदर्शनी-गैलरी, जलप्रपातः, प्रकाश-ध्वनि-रङ्गमञ्चश्च भविष्यन्ति। रचना-रूपं ऊर्जासंवेदनशीलं कल्पितम् — यत्र नैसर्गिकप्रकाशः, वातायनम्, हरित-निर्माण-तन्त्रज्ञानं च प्रयुज्यते।

मुख्यमंत्री योगी अवदत्— “संग्रहालयः केवलं दृष्टव्यः न भवेत्, किन्तु ‘अनुभवकेंद्रं’ भविष्यति। यत्र दर्शकाः इतिहासं अनुभवितुं शक्नुवन्ति।” तेन निर्दिष्टं यत् प्रदर्शनायां डिजिटल-इंटरऐक्टिव-इमर्सिव-तन्त्रज्ञानानां प्रयोगः कार्यः, यतः जनाः नौसेनायाः अभियानं, युद्धं, प्रौद्योगिकप्रगतिकं च प्रत्यक्षं ज्ञातुं शक्नुयुः। तेन अपि निर्दिष्टं यत् नौसेना-संग्रहालये छत्रपति-शिवाजी-महाराज-संबद्धा आवश्यक-सूचना उपलभ्यताम्।

प्रस्तुतौ उक्तं यत् परियोजना द्वौ भागौ धारयति — (१) ‘आईएनएस गोमती शौर्यस्मारकः’ तथा (२) ‘नौसेना शौर्य वाटिका’। ‘आईएनएस गोमती (F–21)’ नामकः स्वदेशी-मिसाइल-फ्रिगेटः गोदावरी-श्रेण्यां स्थितः, यः चतुस्त्रिंशत् वर्षाणि पर्यन्तं भारतीय-नौसेनायां सेवां कृतवान्। ‘ऑपरेशन कैक्टस’, ‘ऑपरेशन पराक्रम’ इत्यादिषु भागं गृहीत्वा तस्य संरक्षणं कृत्वा संग्रहालये प्रदर्शयिष्यति।

मुख्यमन्त्रिणा उक्तं यत् ‘नौसेना-शौर्य-वाटिका’ परियोजनायाः विशेष-आकर्षणं भविष्यति। अस्मिन् टीयू–142 विमानं, यत् नवदशाधिक-वर्षाणि समुद्री-निगराणि-सहाय्ये च सक्रियं आसीत्, स्थापयिष्यते। ‘सी किंग एसके–42बी’ हेलीकॉप्टरस्य अपि प्रदर्शनी प्रस्ताविता अस्ति। सः अवदत्— “एषा वाटिका युवानां नौसैनिक-अभियानैः प्रौद्योगिक्या च संयोजयित्वा सजीव-अनुभव-केंद्रं भविष्यति।”

गोष्ठ्यां ज्ञापितं यत् संग्रहालये सप्त-आयामी-रङ्गमञ्च (7D थिएटर), विमानवाहक-उतरण-अनुकरणयन्त्रं, युद्धनौका-अनुकरणयन्त्रं, निमग्न-द्वारका-मॉडेलं, डिजिटल-जलपटल-प्रदर्शनं, समुद्री-जीवन-मत्स्यालयं, ‘स्ववीरस्यवद्वस्त्रम्’ इत्यादि सहभागितात्मकाः क्रियाः भविष्यन्ति। नौसेनायाः वीरतापुरस्काराः, ऐतिहासिक-अभियानानि, स्वदेशी-रक्षा-नवोन्मेषाश्च सम्बन्धिन्यः इंटरऐक्टिव-विथ्यः अपि निर्मीयन्ते।परियोजनायाः निरीक्षणार्थं पर्यटन-महानिदेशकस्य अध्यक्षतायां समिति: गठिता, यस्यां मेरिटाइम-हेरिटेज-सोसाइटी, यूपी-प्रोजेक्ट्स-कार्पोरेशन, नौसेनाविशेषज्ञाश्च सन्ति।मुख्यमन्त्रिणा योगिना उक्तं “एषा परियोजना उत्तरप्रदेशे समुद्री-गौरवस्य चेतनां पुनरुत्थास्यति। लखनऊस्थः संग्रहालयः केवलं भारतीय-नौसेनायाः वीरतायाः प्रतीकः न, अपि तु भारतस्य सामुद्रिक-आत्मनः अपि प्रतीकः भविष्यति। सः उत्तरप्रदेशं राष्ट्रिय-पर्यटन-मण्डले नवीनां गौरवपूर्णां च पहचानं दास्यति।”

हिन्दुस्थान समाचार