देवदीपावली इति काशीनगरस्य सनातन-परम्परायाः, गङ्गा-पूजायाः, सार्वजनिकविश्वासस्य च अद्वितीयः सङ्गमः अस्ति - मुख्यमंत्री
मुख्यमन्त्री योगी आदित्यनाथः उत्सवस्य सज्जतां समीक्षितवान्। नवम्बर 1 तः 4 दिनाङ्कपर्यन्तं गङ्गमहोत्सवः, नवम्बर 5 दिनाङ्कपर्यन्तं गङ्गानद्याः तटे भव्यदेव दीपावली लखनऊनगरम्, 30 अक्तूबरमासः (हि. स.) मुख्यमन्त्री योगी आदित्यनाथ वर्येण गुरुवासरे उच्च-
बैठक करते हुए मुख्यमंत्री


मुख्यमन्त्री योगी आदित्यनाथः उत्सवस्य सज्जतां समीक्षितवान्।

नवम्बर 1 तः 4 दिनाङ्कपर्यन्तं गङ्गमहोत्सवः, नवम्बर 5 दिनाङ्कपर्यन्तं गङ्गानद्याः तटे भव्यदेव दीपावली

लखनऊनगरम्, 30 अक्तूबरमासः (हि. स.) मुख्यमन्त्री योगी आदित्यनाथ वर्येण गुरुवासरे उच्च-स्तरीय-सभायां वाराणसी-नगरे नवेम्बरमासस्य 5 दिनाङ्के भविष्यति देव-दीपावली-2025 इत्यस्य सज्जतायाः विस्तृता समीक्षा कृता। सः अवदत् यत् देव-दीपावली इति काशी-नगरस्य सनातन-परम्परायाः, गङ्गा-आराधनस्य, लोकविश्वासस्य च अद्वितीयः सङ्गमः अस्ति इति। अयं उत्सवः भारतस्य तस्य पुरातनस्य परम्परायाः सजीवः प्रतीकः अस्ति, यत्र दीपः न केवलं ज्योतिः अपितु धर्मस्य, कर्तव्यस्य, राष्ट्रवादस्य च प्रतीकः अस्ति। मुख्यमंत्रीः अवदत् यत् काशी-नगरस्य देव-दीपावली-उत्सवः एतादृशे आयोजनीयः भवेत् येन सः भारतस्य सांस्कृतिकात्मायाः आध्यात्मिक-चेतनायाः च वैश्विक-सन्देशः भवेत्।

मुख्यमन्त्री निर्देशं दत्तवान् यत् गङ्गमहोत्सवस्य (नवम्बर 1-4) मुख्यकार्यक्रमस्य देव दीपावल्याः (नवम्बर 5) पूर्वम् आयोजितस्य देव दीपावल्याः कृते सर्वाः सज्जताः समयबद्धानि, व्यवस्थितानि, उच्चगुणयुक्तानि च भवेयुः इति। तट-दीपप्रज्वलनस्य, दीपप्रज्वलनस्य, सांस्कृतिककार्यक्रमाणां, जनसहभागित्वस्य च तयारीः एवं करणीया येन आस्थायाः, अनुशासनस्य, सौन्दर्यस्य च सन्तुलनं प्रदर्श्यते। गङ्गायाः तटे दीपदानस्य दृश्यम् आस्थायाः अनुशासनस्य च उदाहरणं भवितुम् अर्हति इति सः अवदत्। तदर्थं तट-स्थले जनसम्मर्दनियन्त्रणं, सुरक्षां, स्वच्छतां, यातायातप्रबन्धनं च सर्वोच्चप्राथमिकतायां स्थापनीयम्। सर्वे विभागाः समन्वयेन कार्यं कुर्वन्ति येन अव्यवस्था वा अवरोधः वा न भवेत्।

मुख्यमंत्रीः पर्यटनं, नगरनिगमं, आरक्षकं, जल-आरक्षकं, संस्कृतिः, सिञ्चन, पीडब्ल्यूडी, विद्युत्, स्वास्थ्य-विभागान् तेषां दायित्वानुसारम् आवश्यक-सज्जतां सुनिश्चितं कर्तुं विशेषतया निर्देशं दत्तवान्। सः अवदत् यत् देव-दीपावली-अवसरे आधुनिक-प्रकाशस्य, आकर्षक-पुष्प-अलङ्करणस्य, विषय-आधारित-प्रतिष्ठापनस्य, तट-मध्ये ड्रोन तथा सीसीटीवी निरीक्षणस्य च समुचित-व्यवस्था करणीया इति। सः अपि निर्देशं दत्तवान् यत् घाट-स्थानानां, मार्गाणां, प्रमुख-मार्गाणां च स्वच्छतायां, सौन्दर्यवर्धने च विशेषम् अवधानं दातव्यं तथा च प्रत्येकस्मिन् घाट-स्थानके पर्याप्तं स्वच्छता-कर्मचारिणः नियोजिताः भवेयुः इति।

मुख्यमन्त्री अवदत् यत् नियन्त्रण-कक्षः 24×7 सक्रियः भवेत् तथा च कमांड्-केन्द्रात् सी. सी. टी. वी. फ़ीड इत्यस्य निरन्तरं निरीक्षणं करणीयम् इति। भक्तानां सौख्यार्थं पर्याप्तं शौचालयं, पेयजलस्य व्यवस्था, चिकित्सासहायं, प्राथमिक-चिकित्सा-केन्द्राणि च स्थापयितव्यानि। तट इत्यस्य समीपे आपत्कालीनाः नौकाः, रुग्णवाहनम्-सेवाः च उपलभ्यन्ते। नाविकानां सुरक्षां सुनिश्चितं कुर्वन्, तेभ्यः जीवनरक्षकवसनानि, पञ्जीकरण-पट्टिकाः, विहितमार्गस्य विषये सूचनाः च दातव्यानि।

मुख्यमंत्रीः नमोघाट, राजघाट, राजेन्द्रप्रसादघाट, दशाश्वमेधघाट इत्यादिषु सर्वेषु प्रमुखेषु घाट-स्थलेषु दीपोत्सवस्य आयोजनस्य सज्जतां समीक्षितवान्, प्रकाशस्य व्यवस्था, पर्यटन-सुविधाः, सुरक्षाव्यवस्थाः च उच्चतमस्तरे भवेयुः इति उक्तवान्। नौकायान-समुदायः काशी-परम्परायाः अभिन्नः भागः अस्ति, तेषां उत्साहः योगदानं च देव-दीपावली-उत्सवस्य गौरवम् इतोऽपि वर्धयति इति सः अवदत्। प्रशासनेन सुनिश्चितं कर्तव्यं यत् ते पर्याप्तं समर्थनं प्राप्नुयुः तथा च भक्तानां कृते सुरक्षित-नौका-सेवाः प्रदत्ताः भवेयुः।

चेतसिंह-घाट इत्यत्र प्रतिदिनं 3 प्रावश्यं 25 निमेषप्रक्षेपणेन दीप्तिकिरणम्-प्रदर्शनस्य आयोजनस्य योजना अस्ति इति सभायां सूचितम्। तथैव काशी-विश्वनाथ-घाट-चेत-सिंह-घाट-मध्ये अपि वालुकाशिल्पस्य स्थापना भविष्यति। काशी-विश्वनाथ-धाम-घाट इत्यस्य पुरतः 10 निमेषाः हरित-अग्न्यस्त्र-प्रदर्शनं भविष्यति यत्र हरित-अग्न्यस्त्राणि, दीप्तिकिरणम्-प्रदर्शनं, सङ्गीत-कार्यक्रमः च भविष्यति।

मुख्यमंत्रीः अवदत् यत् देव-दीपावली-उत्सवः 'स्वच्छ-काशी, हरित-काशी, दिव्य-काशी' इति भावस्य साक्षात्कारः भवेत् इति। घाट-तः वीथिपर्यन्तं स्वच्छतायाः, सुगमतायाः, प्रकाशस्य च व्यवस्थायाः परिपालनं कृतम्। सः यातायातप्रबन्धनं, याननिवेशनम्, अवरोधनम्, आवागमनसेवाः, विद्युत्-आपूर्तिः, चिकित्सा-सेवाः च विषये विशेषम् अवधानं दातुं निर्देशं दत्तवान्, येन कस्मिन् अपि क्षेत्रे जामः वा अव्यवस्था वा न भवेत्। गङ्गानद्याः तटे आयोजितेषु सांस्कृतिककार्यक्रमेषु स्थानीयकलाकाराणां, विद्यालयानां, ऐच्छिकसङ्घटनानां, महिला-समूहानां, धर्माचार्यानां च सक्रियभागित्वं सुनिश्चितं करणीयम् इति सः अवदत्। अयं कार्यक्रमः सार्वजनिकसहयोगस्य, सामाजिक-सौहार्दस्य, राष्ट्रिय-गौरवस्य च प्रतीकः अभवत्।

मुख्यमंत्रीः अवदत् यत् काशी-पर्व न केवलं धार्मिकः अपितु आस्थायाः, अनुशासनस्य, आत्मविश्वासस्य च पर्व अस्ति इति। काशीनगरं प्रति आगच्छन्तः भक्ताः पर्यटकाः च अत्र पवित्रतां, व्यवस्थां, अनुशासनं च दृष्ट्वा 'अतिथी देवो भव' इति भारतीयपरम्परां अनुभवेयुः।

---------

हिन्दुस्थान समाचार / अंशु गुप्ता