Enter your Email Address to subscribe to our newsletters






जबलपुरम्, 30 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य जबलपुरजिलायां कचनार–क्लब–क्षेत्रे राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीयकार्यकारिणीमण्डलस्य त्रिदिवसीया बैठक गुरुवासरे शुभारम्भिता। सरसंघचालकः डॉ॰ मोहनभागवतः तथा सरकार्यवाहः दत्तात्रेयः होसबाले इत्युभौ भारतमातुः प्रतिमायां पुष्पार्चनं कृत्वा सभायाः शुभारम्भं कृतवन्तौ।
संघस्य अखिलभारतीयसहप्रचारप्रमुखः नरेन्द्रकुमारः ठाकुरः इत्यनेन माध्यमैः सह उक्तं यत् सभायाः आरम्भे तेषां सर्वेषां प्रमुखसामाजिक–राजनीतिकविभूतीनां प्रति श्रद्धांजलिः अर्पिता, ये हालसमये देवलोकं गताः। तेषां मध्ये प्रमुखतया राष्ट्रसेविकासमितेः पूर्वप्रमुखसञ्चालिका प्रमिला ताई, वरिष्ठप्रचारकः मधुभाई कुलकर्णी, गुजरातपूर्वमुख्यमंत्री विजयरूपाणी, झारखण्डपूर्वमुख्यमंत्री शिबूसोरेन, भारतीयजनतापक्षस्य वरिष्ठनेता विजयकुमारमल्होत्रा, पूर्वराज्यपालः एल्. गणेशनः, गीतकारः पीयूषपाण्डेय, चलचित्र–अभिनेतारौ सतीशशाहः, पंकजधीरः, हास्याभिनेताः असरानी, असमराज्यस्य प्रसिद्धसंगीतज्ञः जुबिन्गर्गः इत्यादयः स्मृताः।
अस्य त्रिदिवसीयायाः सभायाः मध्ये संघस्य सर्वे षट् सहसरकार्यवाहः, अखिलभारतीयकार्यकारिण्याः सदस्याः, ११ क्षेत्राणां ४६ प्रान्तानां च संघचालकाः, कार्यवाहः, प्रचारकाः, अन्यपदाधिकारीणश्च मिलित्वा ४०७ कार्यकर्तारः भागं गृह्णन्ति स्म।
सभायां सामाजिकसमरसता, संगठनविस्तार तथा राष्ट्रहितसंबद्धाः विषयाः इत्येतेषु शनिवासरपर्यन्तं विस्तृतमन्थनं कृतम्। आरम्भे पहलगामे निहतपर्यटकानां, एयर–इण्डिया–अपघातस्य, तथा हिमाचलप्रदेश–जम्मूकश्मीर–उत्तराखण्ड–पञ्जाब–देशस्य अन्येषां भागेषु घटितेषु प्राकृतिकआपदासु मृतानां प्रति श्रद्धासुमनः अर्पितानि।
ततः पञ्चपरिवर्तनविषयकाः चर्चाः सह अन्येषु महत्वपूर्णेषु विषयेषु विमर्शः आरब्धः। देशे प्राकृतिकआपदासु संघस्वयंसेवकैः समाजसहयोगेन कृतानां सेवाकार्याणां विवरणमपि प्रस्तुतम्।एषां चर्चानां मध्ये श्रीगुरुतेगबहादुरस्य ३५०तमं बलिदानवर्षं, बिरसामुण्डस्य १५०मी जयंती, च “वन्देमातरम्” गीतस्य १५० वर्षपरिपूर्तिः इत्येषां अवसराणां सम्बन्धे वक्तव्यं प्रकाश्य भविष्यति, तेषां कार्यक्रमेषु चर्चापि भविष्यति।
संघस्य शताब्दीवर्षे गृहसंपर्कअभियानं, हिन्दूसम्मेलनं, सद्भाव–बैठकाः, प्रमुखजनसंगोष्ठ्यः च इत्येषां पूर्वतयारीषु अपि विचारः क्रियते। विजयादशमी–उत्सवानां समीक्षा च वर्तमान–परिस्थितेः विश्लेषणं च अपि भविष्यति।अत्र समाजस्य सर्ववर्गेषु संघविचारानां रचनात्मककार्याणां च प्रसारार्थं विशालजनसंपर्क–अभियानस्य रूपरेखा अपि निर्मीयते स्म। युवानां नारीणां च सहभागाय विशेषबलं दास्यते।
सामाजिकसमरसतानिमित्तं वर्तमानसामाजिक–आर्थिक–राजनीतिकपरिस्थितीनां विषये मन्थनं च भविष्यति।उल्लेखनीयम् यत् अखिलभारतीयकार्यकारिणीमण्डलम् राष्ट्रियस्वयंसेवकसंघस्य नीतिनिर्णय–कार्यसंवहनयोः अत्यन्तं महत्वपूर्णं अंगम् अस्ति। एषा वार्षिकी–सभा दीपावलिपर्वस्य समीपे एव प्रति वर्षं सम्पन्ना भवति।
-------------
हिन्दुस्थान समाचार