बिहारराज्ये प्रथमचरणस्य निर्वाचनप्रचारः अन्तिमे चरणे अस्ति । अद्य प्रधानमन्त्री नरेंद्रः मोदी, राहुलगान्धी च अन्ये च प्रमुखनेतारः जनसभाः करिष्यन्ति
पाटलिपुत्रम्, ३० अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनस्य प्रथमपर्यायः प्रचारप्रक्रमः इदानीं समापनपदे, अन्तिमे चरणे, आगतः अस्ति। प्रचाराभियानस्य वेगः अधुना अत्यधिकः जातः। गुरुवासरे प्रधानमन्त्रि श्रीनरेन्द्रमोदी, केन्द्रीयगृह मन्त्री श्रीअमितश
बिहारराज्ये प्रथमचरणस्य निर्वाचनप्रचारः अन्तिमे चरणे अस्ति । अद्य प्रधानमन्त्री नरेंद्रः मोदी, राहुलगान्धी च अन्ये च प्रमुखनेतारः जनसभाः करिष्यन्ति


पाटलिपुत्रम्, ३० अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनस्य प्रथमपर्यायः प्रचारप्रक्रमः इदानीं समापनपदे, अन्तिमे चरणे, आगतः अस्ति। प्रचाराभियानस्य वेगः अधुना अत्यधिकः जातः।

गुरुवासरे प्रधानमन्त्रि श्रीनरेन्द्रमोदी, केन्द्रीयगृह मन्त्री श्रीअमितशाह, भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षः श्रीजेपी नड्डा, तथा कांग्रेसपक्षस्य वरिष्ठनेता लोकसभायाः विपक्षनेता श्रीराहुलगान्धी, तेजस्वीयादवः च अन्ये च बहवः प्रमुखनेतारः राज्यस्य विभिन्नजनपदेषु निर्वाचनसभासु जनान् सम्बोधयिष्यन्ति।

प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य मुजफ्फरपुरे तथा सारणे जनसभां करिष्यन्ति, यत्र ते राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (राजगस्य) प्रत्याशिनां समर्थनार्थं मतदातारः प्रति आह्वानं करिष्यन्ति।

गृहमन्त्री श्री-अमितशाहस्य कार्यक्रमः लखीसरायं, मुंगेरम्, नालन्दां, पाटलिपुत्रं च स्थानानि व्याप्नोति।

भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षः श्रीजेपी नड्डाः बेगूसरायं तथा नालन्दा-जनपदयोः प्रचारसभासु भाषणं करिष्यन्ति।

ततः परम् कांग्रेसपक्षस्य वरिष्ठनेता लोकसभायाः विपक्षनेता श्रीराहुलगान्धी अपि अद्य द्वाभ्यां निर्वाचनसभाभ्यां जनान् सम्बोधयिष्यन्ति।

तस्याः प्रथमसभा नालन्दायाम्, द्वितीया सभा शेखपुरायाम् भविष्यति।

महागठबन्धनपक्षतः तेजस्वीयादवः अपि अद्य राज्यस्य विभिन्नप्रदेशेषु बहूनि जनसभाः करिष्यति।

राजगमहागठबन्धनयोः उभयोः पक्षयोः प्रत्याशिनां समर्थनार्थं मतदातारः प्रति सम्पूर्णबलप्रयोगः प्रवृत्तः अस्ति।

एतस्मिन्नेव समये बिहारराज्यस्य कतिपयजनपदेषु वातावरणः परिवर्तनं कृतवान्।

क्वचित् क्वचित् वर्षाधारया प्रचारकार्येषु विघ्नः उत्पन्नः, तथापि अस्य प्रभावः राजनीतिकदलेषु उत्साहे न दृश्यते।

राज्यस्य निर्वाचनपरिस्थितिः अधुना सम्पूर्णतया उष्णा, उत्साहपूर्णा च जाता, सर्वे च दलाः अन्तिमक्षणेषु स्वसर्वशक्त्या प्रयासं कुर्वन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani