Enter your Email Address to subscribe to our newsletters

- भारतीय हॉकीक्रीडायाः 100 स्वर्णिम वर्षाणां शुभारब्धं प्रातिकूल्यं, 500तः अधिक जिलासु भविष्यति आयोजनम्
नवदिल्ली, 31 अक्टूबरमासः (हि.स.)।
भारतीयहॉकीस्य शताब्दीोत्सवः — राष्ट्रगौरवस्य पुनः स्पन्दनम्
भारतीयहॉकीसंघः ७ नवम्बर १९२५ तमे दिने अन्ताराष्ट्रियहॉकीमहासङ्घेन (एफ.आई.एच्.) सह सम्बद्धता प्राप्तवान्। स एव दिवसः भारतीयक्रीडाइतिहासे राष्ट्रीयगौरवस्य अमरकथा लिखितवान्। तस्यानन्तरं त्रिभ्यः वर्षेभ्यः १९२८ तमे एम्स्टर्डम्-ओलम्पिक्-क्रीडायाम् भारतदेशः प्रथमं सुवर्णपदकम् आसीत् — तत्रैव आरम्भः अभवत् भारतीयहॉकीक्रीडायाः स्वर्णयुगस्य।
एतेषु शतवर्षेषु भारतीयहॉकीनेकानि उत्थान–पतनानि अनुभूतवती — स्वर्णदिनानाम्, कठिनकालस्य च, पुनरुत्थानस्य च।
१९२८ तः १९५९ पर्यन्तं कालः भारतस्य स्वर्णयुगम् आसीत्,
१९८०–९० दशकौ परीक्षायाम् अगाताम्,
ततः पुनः टोक्यो २०२० तमे वर्षे कांस्यपदकं प्राप्तम्,
पुनश्च पेरिस् २०२४ तमे पोडियम्-फिनिश् इत्यस्मिन् विजयः नवीनां ऊर्जां दत्तवान्।
१९७५ विश्वकप्-विजयः तथा एशियाई-क्रीडासु पुरुषाणां नारीणां च असंख्याः उपलब्धयः अस्मिन्नेव क्रीडायां भारतीयभावनायाः प्रतीकत्वम् अर्पितवतीः।
इदानीं ७ नवम्बर २०२५ तमे दिने सम्पूर्णं राष्ट्रं एतस्य गौरवयात्रायाः उत्सवं महता उल्लासेन मनिष्यति।
मुख्यसमारोहम् नवीदिल्लीस्थे मेजरध्यानचन्द-नेशनल्-स्टेडियम् मध्ये भविष्यति। तत्र आरम्भे विशेषः प्रदर्शनमैदान-मैत्री-मुकाबलः — “क्रीडामन्त्री इलेवन् विरुद्ध हॉकीइण्डिया मिश्रित इलेवन्” नामकः खेलः भविष्यति।
अस्मिन् खेले पुरुषाः च महिलाः च संयुक्ततया क्रीडिष्यन्ति — क्रीडायां समानता-संवेशस्य प्रतीकत्वेन।
एतस्मिन् अवसरि हॉकीमहानायकाः सम्मानिताः भविष्यन्ति,
तथा “100 इयर्स् ऑफ् इण्डियन हॉकी” नामकः स्मारकग्रन्थः विमोक्ष्यते,
सह विशेषः चित्रप्रदर्शनम् — “एम्स्टर्डम् तः पेरिस् पर्यन्तम्” नामकं प्रदर्शयिष्यति ध्यानचन्दस्य कौशलात् आरभ्य आधुनिकनायकानां उत्साहपर्यन्तं।
एषः उत्सवः केवलं दिल्लीपुर्यां न भविष्यति,
अपि तु ५०० अधिकेषु जिलासु घोषयिष्यते।
तत्र १००० अधिकाः प्रतियोगिताः,
३६,००० अधिकाः क्रीडकाः — विद्यालयीययुवा, वरिष्ठाः, ग्राम्यसमुदायदलानि च सहभागी भविष्यन्ति।
एषः उत्सवः स्मृतयः, आनन्दः, नवसंकल्पः च इति राष्ट्रीयोत्सवः भविष्यति।
हॉकीइण्डियायाः अध्यक्षः डॉ. दिलीप् तिर्की उक्तवान् —
“एषा शताब्दी अस्माकं हॉकीआत्मनः उत्सवः — नायकानां, धैर्यस्य, पुनरुत्थानस्य च प्रतीकः।
यदा वयं शतवर्षाणि पूर्णानि कुर्मः, तदा भूतकालं नमस्कृत्य, भविष्यपीढ्यर्थं नवान् स्वप्नान् निर्मीमहे।”
महासचिवः भोला नाथसिंहः उक्तवान् यत् हॉकी सदा भारतस्य जनस्य क्रीडा आसीत्।
एषः उत्सवः सर्वेषां प्रशंसकानां, क्रीडकानां, प्रशिक्षकानां च अस्ति, येन एषा भावना जीविता।
यदा वयं ५०० अधिकेषु जिलासु एतद् उत्सवं कुर्मः, तदा केवलं इतिहासं न मन्यामहे —
अपि तु भारतीयहॉकीक्रीडायाः आगामिशताब्देः आधारशिलाम् स्थापयामः।”
यथा यथा ७ नवम्बरः समीपं आगच्छति, तथैव देशभरस्थाः क्रीडाङ्गणानि, विद्यालयानि, क्षेत्राणि च शोभायुक्तानि सज्जानि च भवन्ति यत् गौरवस्य, स्मृतयाः, नवनिर्माणस्य च अस्य ऐतिहासिकोत्सवस्य निमित्तम्।
एकं शताब्दं पूर्णम् — नवयुगस्य आरम्भः।
---------------
हिन्दुस्थान समाचार