ओस्लो मेट्रोपॉलिटन विश्वविद्यालयस्य दलं काशी हिन्दू विश्वविद्यालये भ्रमणं कृतम् , कुलपतिना सह मेलनम्
—संयुक्त शोध परियोजनासु सांस्कृतिक–शैक्षणिके च प्रयत्नस्य चर्चा वाराणसी, 31 अक्टूबरमासः (हि.स.)।नार्वेदेशीयस्य ओस्लो महानगरस्थितस्य मेट्रोपोलिटन विश्वविद्यालयस्य (ओस्लोमेट इत्यस्य) प्रतिनिधिमण्डलम् दशदिनीयं वाराणसीभ्रमणं करोति।अस्मिन् मण्डले अन्त
ओस्लो मेट्रोपॉलिटन विश्वविद्यालय का दल बीएचयू कुलपति के साथ


—संयुक्त शोध परियोजनासु सांस्कृतिक–शैक्षणिके च प्रयत्नस्य चर्चा

वाराणसी, 31 अक्टूबरमासः (हि.स.)।नार्वेदेशीयस्य ओस्लो महानगरस्थितस्य मेट्रोपोलिटन विश्वविद्यालयस्य (ओस्लोमेट इत्यस्य) प्रतिनिधिमण्डलम् दशदिनीयं वाराणसीभ्रमणं करोति।अस्मिन् मण्डले अन्तर्भूताः सदस्याः विद्यार्थीगणश्च काश्यां भ्रमणेन सह अस्याः नगर्याः आध्यात्मिकसंस्कृतिं ज्ञातुम् इच्छन्ति, तथा च सांस्कृतिक–शैक्षणिकसहकार्ये विषये गम्भीरभावं वहन्ति।

प्रथमदिने गुरुवासरे सायं प्रतिनिधिमण्डलम् काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) कुलपतिना प्रोफेसर–अजितकुमारचतुर्वेदिना विश्वविद्यालयकेन्द्रीयकार्यालये समागतं।अस्मिन् समये उभयपक्षयोः मध्ये विद्यार्थी–शिक्षक–आदानप्रदान–कार्यक्रमः, संयुक्त–अनुसन्धान–परियोजनाः, सांस्कृतिक–शैक्षणिक–पहलाः इत्यादिषु विषये संवादः सम्पन्नः।

कुलपतिः अवदत् —“काशीहिन्दूविश्वविद्यालयः प्रतिष्ठित–अन्तरराष्ट्रीय–संस्थाभिः सह भागीदारीद्वारा स्वस्य वैश्विकोपस्थिति बलवतीकर्तुं संकल्पितः अस्ति। आवश्यकं यत् नूतनसहकार्य–क्षेत्राणि चिन्वामः, येन विद्यार्थिभ्यः शैक्षिक–व्यावसायिक–उत्कृष्टतायाः अवसराः प्रदातुं शक्यन्ते।”

प्रोफेसर–चतुर्वेदिना ओस्लोमेट–विश्वविद्यालयात् आगतानां विद्यार्थिभिः सह संवादोऽपि कृतः।तेन उक्तम् — “भारतं विविधतायां ऐक्येन विख्यातम् अस्ति, काशीहिन्दूविश्वविद्यालयं तस्य भावस्य सजीवदर्शनं अस्ति।”

एतस्मिन् अवसरि प्रोफेसर–नुट् ऑकलैण्डः अवदत् —“ओस्लोमेट् तथा बीएचयू–विश्वविद्यालययोः मध्ये द्वाविंशतिवर्षात् अधिककालं शैक्षणिकसंबन्धाः संस्थिताः। अस्माकं विश्वविद्यालयेन औपचारिकसहकार्यं स्थापयितुं गभीररुचिः अस्ति। ओस्लोमेट् विश्वविद्यालयः बीएचयू–विद्यार्थिभ्यः शिक्षाशुल्के रियायतिं दातुं विचारयति।”

कला–इतिहास–विभागाध्यक्ष्या प्रोफेसर–ज्योति–रोहिल्ला–राणायाः मतम् —“ओस्लोमेट्–विश्वविद्यालयस्य ‘आर्ट् ऐण्ड् टेक्नोलॉजी’ इति संकायः अस्माकं विभागेन सह सहकार्यात् महानवसरान् उद्घाटयति।विश्वविद्यालयस्य शिक्षासंकायः अपि उभयोः संस्थयोः विद्यार्थिनः नूतन–अध्ययन–अवसरैः समृद्धयितुं शक्नोति।”*

एषस्य सम्पूर्णस्य भ्रमणस्य समन्वये डॉ. प्रवीन–राणः, पर्यटन–प्रबन्धन–विभागस्य अध्यापकः, महत्वपूर्णभूमिकां वहति स्म।तेन उक्तम् —“गतपञ्चविंशतिवर्षेषु ओस्लोमेट्–विश्वविद्यालयस्य षोडश–प्रतिनिधिमण्डलानि बीएचयूं प्रति आगतानि। इदानीं समयः आगतः यत् अस्मिन् दीर्घकालिक–सहकार्ये औपचारिकता स्थाप्यते, येन एषः सम्बन्धः अधिकं सुदृढः भवेत्।”

एतत् पूर्वं कला–इतिहास–पर्यटन–प्रबन्धन–विभागाभ्यां संयुक्ततया आयोजिते“इण्डिया–नार्वे कलर् इन्टरफेस् २०२५” नामके कार्यक्रमे उभयोः विश्वविद्यालययोः विद्यार्थीगणः अत्युत्साहेन सहभागितां कृतवन्तः।

---------------

हिन्दुस्थान समाचार