अपराधो हिंसा च-  अद्यतना प्रमुखा वैश्विकी चिंता
डॉ. राजेन्द्र प्रसाद शर्मा अद्यतनकाले जगतः राष्ट्राणां मध्ये अपराधः हिंसा च इत्येते एव पञ्चमुख्यचिन्तासु सर्वाधिकं चिन्ताजनकावपि जातौ। निर्जीविकता, भ्रष्टाचारः, सामाजिकं वा लैङ्गिकं वैषम्यं च — एतानि तस्य समीपेऽपि न दृश्यन्ते। वस्तुतः जगतः जनाः अध
डॉ. राजेन्द्र प्रसाद शर्मा


डॉ. राजेन्द्र प्रसाद शर्मा

अद्यतनकाले जगतः राष्ट्राणां मध्ये अपराधः हिंसा च इत्येते एव पञ्चमुख्यचिन्तासु सर्वाधिकं चिन्ताजनकावपि जातौ। निर्जीविकता, भ्रष्टाचारः, सामाजिकं वा लैङ्गिकं वैषम्यं च — एतानि तस्य समीपेऽपि न दृश्यन्ते। वस्तुतः जगतः जनाः अधुना सर्वाधिकं अपराध–हिंसया पीड्यन्ते। यत्र कुत्रापि, कस्यापि देशस्य वार्तापत्राणि वा माध्यम–चैनलानि वा पश्येम, तत्र अपराध–हिंसा–सम्बद्धाः समाचाराः परिपूर्णतया दृश्यन्ते।

“इप्सांस्” नाम संस्था या विश्वजनानां मतान् संगृह्य सर्वेक्षणरूपेण प्रवृत्तिरूपान् प्रकाशयति, तस्या: नूतना रिपोर्ट् अपि एतदेव सूचयति।

तस्या: प्रतिवेदनानुसारं — जगतः पञ्चमुख्यचिन्तासु ३२ प्रतिशतं चिन्तनं अपराध–हिंसासम्बन्धि अस्ति, ३० प्रतिशतं शासनैः जनानां कृते निर्धारितेषु करप्रावधानेषु चिन्तनम्, २९ प्रतिशतं सामाजिक–वैषम्ये, २८ प्रतिशतं च राजनीतिक–भ्रष्टाचारे तथा वर्धमाने निर्जीविकत्वे। एषः केवलं दृष्टान्तमात्रः, किन्तु असंदिग्धं यत् अपराध–हिंसा अधुना वैश्विकसमस्या भूत्वा वर्धते।

प्रति–दिनं कस्यचित् देशात् अपराधस्य हिंसाया: च वार्ताः प्रमुखतया आगच्छन्ति। हिंसाया विषयः यावत् अस्ति, तत्रोक्तं यथापि — “फलानेनाम् एव नासिकायां क्रोधः उपविष्टः,” इति लोकोक्ति: — सा एव अधुना केवलं युवासु न, अपि तु सामान्यजनसमुदायेऽपि दृश्यते।

घरेलूहिंसातः आरभ्य संस्थागत–हिंसापर्यन्तम्—वर्गविशेषैः योजनाबद्धरूपेण कृतहिंसा सर्वत्र सामान्यं जाता। राजनीतिक–अस्थैर्यात् असंतोषः, अन्यदेशेषु अवैधप्रवेशः, शरणार्थिनां वर्धमानसमूहः, शस्त्राणां सहजप्राप्तिः — एते सर्वे हिंसाया: मुख्यकारणानि।

कानिचन देशानि शरणार्थिभिः अथवा विदेशीप्रवासीभिः योजनाबद्धरूपेण हिंसासंवातावरणं निर्मीयन्ते; अपरत्र राष्ट्रयोः युद्ध–स्थित्यः अपि हिंसां वर्धयन्ति।

हिंसाया: प्रमुखं कारणं नूतनपीढ्याः असंतोषवृद्धिः अपि अस्ति। जीवनशैली–परिवर्तनैः सह मानवीया संवेदनशीलता, आपसीसंबन्धः च पश्चात्त्यक्तौ। प्रतिस्पर्धायाः तीव्रतया मानसिकसंघर्षः, कुण्ठा, संत्रासः च वर्धन्ते, ते च क्रोधरूपेण प्रकटन्ते। तस्मात् लघुवादविवादः अपि — यथा गाडीयुग्मस्पर्शः, मार्गन–प्रदानाभावः — हत्या–स्तरे पर्यवसति।

तद्वद् कतिपये देशेषु शरणार्थी–अवैध–निवासिनः वा योजनाबद्धतया समाज–वातावरणं दूषयन्ति। फ्रान्सदेशे प्रतिदिनं दृश्यन्ते एतादृशाः प्रसङ्गाः। एते उदाहरणानि अमेरिका–देशे अपि तथा अन्येषां देशानां मध्ये दृष्टानि। बाङ्ग्लादेशे, श्रीलङ्कायां, नेपालदेशे च राजनीतिक–अस्थैर्यस्य घटनाः दृश्यन्ते, पाकिस्तान–अफगानिस्तानयोः घटमानं सर्वज्ञातम्।

अपराधस्य च अपराध–विधीनां च स्वरूपं अपि परिवर्तितम् अस्ति। भारतं सहितं अधिकांशदेशेषु साइबर–ठगी इति अपराधः तीव्रतया वर्धते। ठगाः नित्यम् नवीनान् उपायान् आविष्कुर्वन्ति—कदाचित् फोनद्वारा, कदाचित् क्लोन–निर्माणेन—सीधं धनं हरन्ति।

अपराधिभिः डिजिटल्–अरेस्ट् इत्यपि नूतनः मार्गः आविष्कृतः, यस्य शिकाराः सामान्यजनाः न, अपि तु उच्चशिक्षिताः, संपन्नाः नागरिकाः भवन्ति।

अपराधिनः शिक्षितान् जनान् कल्पित–भयैः भ्रमयित्वा विशालं धनं हरन्ति। तद्वत् सेक्स्टोर्शन इति अपि तकनीकी–सहायेन सामान्यं जातम्—धनाढ्यजनाः स्त्रीगणस्य ठगगिरोहैः सुलभतया शिकारं क्रियन्ते।

विश्वस्य सर्वदेशेषु अपराधिनः तकनीकस्य उपयोगेन ठगीं कुर्वन्तः सामान्यं दृश्यन्ते। यत्नानाम् अपि बहुलत्वेन नियंत्रणं न सिध्यति।

तथापि, अपराधिनां नवीन–नवीन–तकनीकाः निरन्तरं प्रादुर्भवन्ति। तेषां अनुसन्धान–विकास–शक्ति (R&D) शासनादपि शीघ्रतरा प्रभावशालिनी दृश्यते, यतः यदा एकस्य उपायस्य प्रतिरोधः उपजायते, तदा ते अपरं नूतनं पद्धतिं आविष्कुर्वन्ति।

अतः अधुना आवश्यकं यत् — जगतः राष्ट्राणि अपराध–हिंसयोः नियन्त्रणार्थं अपराधिनां समान्तरं अनुसंधान–विकास–केन्द्रं विकसितं कुर्वन्तु।

(लेखकः — स्वतन्त्र–टिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार