ऑस्ट्रेलियाभारतयोः दलेषु 17 वर्षीय क्रीडकः बेन ऑस्टिन इत्यस्मै श्रद्धांजलिर्दत्तः
मेलबर्न, 31 अक्टूबरमासः (हि.स.)।मेलबर्ननगरे बालकक्रिकेटक्रीडकस्य बेन् ऑस्टिन् निधनम् — सर्वक्रिकेटजगतं शोकाकुलम् मेलबर्ननिवासीः युवा क्रिकेटक्रीडकः बेन् ऑस्टिन् (१७ वर्षीयः) गतगुरुवासरे अभ्यासकाले दुर्घटनया निधनं प्राप। सः फर्न्ट्री-क्रिकेट-क्लब्
बेन ऑस्टिन को श्रद्धांजलि देते ऑस्ट्रेलियाई खिलाड़ी


मेलबर्न, 31 अक्टूबरमासः (हि.स.)।मेलबर्ननगरे बालकक्रिकेटक्रीडकस्य बेन् ऑस्टिन् निधनम् — सर्वक्रिकेटजगतं शोकाकुलम्

मेलबर्ननिवासीः युवा क्रिकेटक्रीडकः बेन् ऑस्टिन् (१७ वर्षीयः) गतगुरुवासरे अभ्यासकाले दुर्घटनया निधनं प्राप।

सः फर्न्ट्री-क्रिकेट-क्लब् मध्ये जालक्रीडायां (नेट्स्-अभ्यासे) फलकेन सह अभ्यासं कुर्वन् आसीत्।

तस्मिन् समये साइड्-आर्म् इत्यस्मात् उपकरणात् क्षिप्ता गोलकः तस्य कण्ठे आहतः,

यस्य परिणामतः सः गम्भीरतया आहतः अभवत्।

अस्पताले जीवनसहायकयन्त्रे (लाइफ्-सपोर्ट्) स्थितः सन् गुरुवासरस्य प्रभाते एव प्राणान् त्यक्तवान्।

अस्यानन्तरं मेलबर्न्-क्रिकेट्-ग्राउण्ड् (एम्.सी.जी.) मध्ये भारत-ऑस्ट्रेलिया-मध्यस्थिते टी-२० प्रतियोगितायाम्

उभे अपि दलौ, निर्णायकाः, च क्लबप्रतिनिधयः च मिलित्वा

एकमिनिटं मौनं धृत्वा श्रद्धांजलिं अर्पितवन्तः।

मैदानमध्ये तस्य छविः (चित्रम्) प्रदर्शिता, तस्य टोपी विशेषमञ्चे उपन्यस्ता,

तथा सर्वे कृष्णपट्टिकां (ब्लैक् आर्म्बैण्ड्) धारयित्वा शोकं प्रकटितवन्तः।

एवमेव महिलाविश्वकपस्य अर्धअन्त्यप्रतियोगितायाम् अपि

भारतीय-ऑस्ट्रेलियाई-दलाभ्यां कालीपट्टी धृत्वा शोकः व्यक्तः।

शेफील्ड्-शील्ड्-मुकाबलेषु अपि क्रीडकाः फलके (बल्ले) उत्थाप्य श्रद्धांजलिं अर्पितवन्तः,

विक्टोरिया-तस्मानिया-खेलात् पूर्वं मौनं धृतम्।

बेनस्य पिता जेस् ऑस्टिन् उक्तवन्तः —

“एषा विपत्तिः अस्मान् विदारयति, तथापि अस्माकं सान्त्वनम् अस्ति

यतः बेनः तस्मिन् एव स्थितः आसीत् यत्र तस्य परमप्रियं कर्म आसीत् यन्मित्रैः सह क्रिकेटक्रीडा।”

क्रिकेट्-विक्टोरिया-संस्थायाः मुख्यकार्याधिकारी निक् कमिन्‍स् उक्तवान् यद्बेनः सत्यः ऑस्ट्रेलियदेशीयबालकः आसीत्।

सः शिशिरकाले फुट्बॉलं, ग्रीष्मे क्रिकेटं च प्रियतया क्रीडति स्म।

सः तादृशः बालकः आसीत् यथा सर्वे पितरः स्वसुतान् भवितुम् इच्छन्ति।”

एतस्य दुर्घटनायाः अनन्तरं क्लबस्तरे बालस्तरे च साइड्-आर्म्-उपकरणस्य सुरक्षा विषये प्रश्नाः उत्थिताः।

ज्ञायते यत् बेनः शीर्षावरणम् (हेल्मेट्) धारयति स्म,

किन्तु तस्मिन् स्टेम्-गार्ड् नासीद्यत् यः अधुना व्यावसायिकप्रतियोगितासु अनिवार्यः भवति।

तस्य सखा-सहक्रीडकः लियम् वर्टिगन् उक्तवान् यत्“सः सर्वदा हास्ययुक्तः, विनम्रः, सर्वेषां प्रियः च आसीत्।”

फर्न्ट्री-क्लबस्य बहिः अस्य मित्रैः प्रशंसकैः च पुष्पैः, मिठाभिः, क्रिकेट्-फलकैः च निर्मितं स्मारकम् स्थापितम्।

बेन्-ऑस्टिन्-मृत्युः पुनः २०१४ तमे वर्षे फिल् ह्यूजस्-नामकस्य क्रीडकस्य निधनस्मृतिं जागरयामास,

यः अपि कण्ठे लग्नगोलकात् एव क्रीडाक्षेत्रे प्राणान् त्यक्तवान्।

---------------

हिन्दुस्थान समाचार