Enter your Email Address to subscribe to our newsletters

नवदेहली, 31 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) राष्ट्रियाध्यक्षः जगत्प्रकाशनड्डा अद्य बिहारविधानसभा–निर्वाचनस्य रणभूमौ प्रविष्टः भविष्यति। सः भा.ज.पा.–नीत–राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (राजग) प्रत्याशीभ्यः समर्थनार्थं द्वे विशाले जनसभे आचरिष्यति।
प्रथमं नड्डा पट्नाजनपदे सरदारवल्लभभाईपटेलस्य प्रतिमायाः समीपे पुष्पाञ्जलिम् अर्पयिष्यति। तस्यानन्तरं जनसभा आरभ्यिष्यते। भारतीयजनतापक्षेन स्वस्य राष्ट्रीयाध्यक्षस्य जे.पि.नड्डस्य आज बिहारराज्ये भवितव्येषु सर्वसाधारणकार्यक्रमाणां विवरणं एक्स–माध्यमे प्रकाशितं कृतम्।
भा.ज.पा.–एक्स–हैण्डले उपलब्ध–विवरणानुसारं केंद्रीयस्वास्थ्यमन्त्री च भा.ज.पा.–नेता जे.पि.नड्डा मध्यान्हे 12ः40 वादनकाले पट्ना–पटेलगोलम्बर उपस्थाय सरदारवल्लभभाईपटेलस्य 150वीं जयन्त्यां तस्य प्रतिमायां पुष्पाञ्जलिं अर्पयिष्यति। ततः अपराह्णे द्वितीयं वादनकाले बक्सरजनपदस्य ब्रह्मपुरे विशालां जनसभां सम्बोधयिष्यति। द्वौ घण्टौ परं सायं चतुर्वादनकाले पट्ना–जनपदं पुनरागत्य विक्रमस्य पार्वती–उच्चविद्यालयक्रीडाङ्गणे महतीं जनसभां सम्बोधयिष्यति।
नड्डेन बिहारनिर्वाचनप्रचारस्य क्रमं सशक्तीकृत्य मतदातॄन् कांग्रेसः तथा राष्ट्रियजनतादलस्य (राजद) वास्तविक–स्वरूपं प्रति सचेतयति। सः गतदिने उक्तवान्—“एषा राजद ‘राष्ट्रीयजनतादलः’ नास्ति, किन्तु ‘ रंगदारी’, ‘ जंगलराज’, ‘ दादागिरी’ इत्यस्य दलः अस्ति।” तेषां डी.एन.ए. मध्ये गुण्डागर्दी, अराजकता–प्रसारणम् अपहरणं च उद्योगरूपेण स्थापयितुम् अन्तर्निहितम् अस्ति।
नड्डेन एतदपि उक्तं यत् कांग्रेस–राजदयोः जनहिते न किमपि रच्यते। लालूप्रसादः स्वपुत्रं मुख्यमन्त्रिपदे स्थापयितुम् प्रयासं करोति, तथा सोनियागान्धी स्वपुत्रं राहुलं प्रधानमन्त्रिपदे स्थापयितुम् प्रयतते। एतेषां चिन्ता केवलं स्वकुटुम्बस्य विषये एव अस्ति, न तु जनकल्याणस्य विषये।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता