बागनाथमंदिरम् : साहसः, सांस्कृतिकम्, अध्यात्मं प्रेम इत्येषाम् इतिहासस्य साक्षी
डाॅ विनाेद कुमार पाेखरियालः देहरादूनम्, 31 अक्टूबरमासः (हि.स.)। कुमाऊप्रदेशस्य ऐतिहासिकं आध्यात्मिकं च चिन्हं बागनाथमन्दिरं इतिहासस्यापि साक्षी अस्ति। एषः राष्ट्रधरोहरः केवलं इतिहासस्य नव भवन्ति, अपि तु राजानां वैभवम्, मालूशाह्याः गाथाम्, अध्यात
बागनाथ मंदिर, बागेश्वर।


पुरातत्व विभाग का शिलापट्ट।


डाॅ विनाेद कुमार पाेखरियालः

देहरादूनम्, 31 अक्टूबरमासः (हि.स.)।

कुमाऊप्रदेशस्य ऐतिहासिकं आध्यात्मिकं च चिन्हं बागनाथमन्दिरं इतिहासस्यापि साक्षी अस्ति। एषः राष्ट्रधरोहरः केवलं इतिहासस्य नव भवन्ति, अपि तु राजानां वैभवम्, मालूशाह्याः गाथाम्, अध्यात्मानुभवञ्च, हिमालयसंस्कृतेः गाम्भीर्यञ्च अनुभवयति। अस्मिन् मन्दिरे स्थापिता मूर्तयः अष्टमीनवमीशतमानयोः एकादशद्वादशशतमानयोश्च कालस्य साक्षिण्यः सन्ति। एकवारं अस्य मन्दिरस्य दर्शनं कृत्वा तस्य विषये ज्ञातुं यः प्रयत्नः स्यात्, तदा अनेकाः अनवगतानि पक्षाः अपि प्रकाशन्ते।

प्रथमं बागनाथमन्दिरस्य विषयः। एषः मन्दिरः पुरातत्वविभागस्य संरक्षणाधीनः अस्ति। एषः देशस्य ऐतिहासिकधरोहरेषु गणनीयः अस्ति, प्राचीनइतिहासस्य जीवन्मुद्रणरूपः च। बागनाथः (व्याघ्रेश्वरः) मन्दिरस्य जीर्णोद्धारः १६०२ तमे ईसवीये लक्ष्मीचन्द्रराजेन कृतः। मन्दिरस्य जलेरी अतीव उन्नता अस्ति, परन्तु गर्भगृहे स्थापितः शिवलिङ्गः आकारतः लघुः अस्ति। इतिहासग्रन्थेषु उल्लेखः लभ्यते यत् लक्ष्मीचन्द्रराजः तन्त्र-मन्त्रयोः दृढविश्वासी आसीत्, अत एव तेन बागेश्वरमन्दिरस्य सह वाणेश्वरमन्दिरस्यापि निर्माणं कृतम्।

बागनाथमन्दिरसमूहे स्थापिता मूर्तयः सप्तमी-अष्टमीशतमानतः आरभ्य एकादश-द्वादशशतमानपर्यन्तम् आसीन्। अत्र चतुर्भुजः भगवान् विष्णुः, चतुर्भुजा पार्वती, द्विभुजः गणेशः, सूर्यदेवः च स्थापिताः। मन्दिरस्य पश्चिमदिशि चतुर्मुखशिवलिङ्गः, एकमुखशिवलिङ्गश्च दृश्यते। तत्रैव कालभैरवमन्दिरमपि अस्ति — यद्यपि एतत् नूतननिर्मितं, तथापि तत्र स्थापिता मूर्तयः नवमीशतमानस्य सन्ति। भैरवनाथः अपि लिङ्गरूपेण प्रतिष्ठितः। मन्दिरप्रांगणे द्विहस्तोन्नता पद्मासनस्था पाषाणमूर्तयः भूमिस्पर्शमुद्रायुक्ताः सन्ति। तासां मूर्तीनां आधारात् केचन विद्वांसः ताः बौद्धमूर्तयः इति मन्यन्ते, अत एव तत्र सप्तमी-नवमीशतमानयोः बौद्धधर्मस्य प्रभावः आसीत् इति, बागेश्वरं च “भोटद्वारः” इति कीर्तितम्।

बागेश्वरनामस्य रहस्यम् —

अस्य मन्दिरस्य द्वारदेशे एका शिला अस्ति यस्यां कत्यूरीराजानां अष्टपीढ्यः वंशावली उत्कीर्णा अस्ति। चण्डीश इति (प्राचीनचरित्रकोशे निर्दिष्टः) रुद्रगणेषु एकः आसीत्। शास्त्रेषु वर्ण्यते यत् दक्षयज्ञविध्वंसकाले अस्य पूष्णः ऋषित्वं बद्धम्, अतः सः चण्डेश इति प्रसिद्धः। धार्मिकग्रन्थेषु अपि उक्तं यत् चण्डेशेन शिवाय निवासार्थं अत्र वाराणसीक्षेत्रं निर्मितम्। शिवः पार्वती च अत्र आगत्य निवसन्तौ। चण्डीशेन अस्मै स्थले “वाक्-ईश्वर” इति नाम दत्तम्, पश्चात् तत् “बागेश्वर” इति रूपेण प्रसिद्धम्। एतत् पुराणेषु “अग्नितीर्थ” इति अपि कथ्यते।

गौरूपिणी पार्वती, व्याघ्ररूपः शंकरः —

व्याघ्रेश्वरनामात् “बागेश्वर” इति नामोत्पत्तिः इति प्रसिद्धम्। मानसखण्डपुराणे कथा दृश्यते— मार्कण्डेयऋषिः अत्र तपश्चर्यां कुर्वन् आसीत्। सूर्यः यदा गमनाय प्रवृत्तः तदा सरयूना प्रवाहः ऋष्याश्रमं बहिष्यति इति चिन्ता आसीत्। पार्वत्याः कृपया सा गौः अभवत्, शिवः च व्याघ्रः। व्याघ्रः गवे आक्रमणं चिकीर्षन् इव, ऋषिः ताम् रक्षितुम् आश्रमं त्यक्त्वा अनुसृतवान्, ततोऽस्मिन् काले सरयू अग्रे प्रवहिता। तदानीं चण्डीशेन शिवपार्वत्यौ प्रार्थितौ यत् “अत्र अग्नितीर्थं उत्तरवाराणसीरूपेण स्थायित्वं कुरुताम्।” ततः भगवान् शिवः स्वयम्भूरूपेण प्रकट्य बागनाथलिङ्गे प्रतिष्ठितः।

बागेश्वरस्य प्रसिद्धः उत्तरायणीमेला —

ऋग्वेदे (१०.११०.७५) उल्लेखः अस्ति— “ये श्वेतकृष्णयोः नद्योः संगमे स्नायन्ति, ते स्वर्गं यान्ति।” कुमाऊप्रदेशे लोकोक्ति अस्ति — “गंगा नाणी वागेसर, देवता देखण जागेसर।” सूर्यस्य मकरराश्यां प्रवेशकाले जनवर्यमासे बागेश्वरे उत्तरायणीमेला आयोज्यते। अस्य नाम “घुघ्तिया फूलमेला” इति अपि प्रसिद्धम्। माघमासः विष्णोः सूर्यस्य च पूजार्थं पवित्रः कालः। बागनाथमन्दिरे वैष्णवीमूर्तीनां उपस्थित्या एतत्स्थलम् वैष्णवकेंद्रं बभूव, ततः नाथसिद्धशैवपरम्परायाम् अपि प्रवृत्तिः अभवत्।

उत्तरायणीमेला एव प्रेमीजनानां स्वयंवरम् —

पूर्वकाले उत्तरायणीमеле अत्र प्रेमी-प्रेमिकाः, बिधवाः, बिधुराः च स्वजीवनसाथिनं चयनं कुर्वन्ति स्म। यूनानीसंस्कृतेः प्रभावः अत्र अपि दृश्यते। एषः प्रकारः विवाहः “संयोगिता-स्वयंवरः” अथवा “अपहरणविवाहः” इति कथ्यते। एषा परम्परा प्राचीनकाले यमुनापुल-जौनसार, नैखरी, चन्द्रवदनी, मण्डनेश्वर, सल्टक्षेत्रेषु प्रचलिता आसीत्। राठक्षेत्रस्य बिन्सरे अपि द्विदिनमेलनिमित्तं एतादृशविवाहानां उल्लेखः लभ्यते। डॉ. शिवप्रसादनैथानीकृतग्रन्थे उत्तराखण्डस्य ऐतिहासिकं सांस्कृतिकं भूगोलम्, देवकीनन्दनस्य गौरवशाली उत्तराखण्डः इत्यादिषु अपि तस्य वर्णनं दृश्यते।

अन्ते, बागेश्वरस्य नव-नियुक्ता जिलाधिकारी आकाशा नाम्नी उक्तवती यत् — “बागनाथमन्दिरं सह बागेश्वरस्य मठ-मन्दिराणि सर्वथा संरक्षितानि भविष्यन्ति।”

हिन्दुस्थान समाचार