बिहारविसनिर्वाचनम् : आपातकालस्य अग्नितो निर्गता भाजपा अधुना बिहारे निर्मिता राजनीतेः धुरी
-चतुर्दशकानाम् इयं यात्रा पटना, 31 अक्टूबरमासः (हि.स.)।बिहारप्रदेशे भारतीयजनतापक्षस्य (भा.ज.पा.) उत्कर्षगाथाभा.ज.पा. अद्य बिहारप्रदेशे प्रमुखा पार्टी अस्ति। विधानसभा मध्ये अपि सा एव महान् दलं जातम्। शून्यात् आरभ्य सर्वान् अतीत्य अग्रे गमनस्य एषः च
बिहार विस चुनाव—सांकेतिक फोटो भाजपा


-चतुर्दशकानाम् इयं यात्रा

पटना, 31 अक्टूबरमासः (हि.स.)।बिहारप्रदेशे भारतीयजनतापक्षस्य (भा.ज.पा.) उत्कर्षगाथाभा.ज.पा. अद्य बिहारप्रदेशे प्रमुखा पार्टी अस्ति। विधानसभा मध्ये अपि सा एव महान् दलं जातम्। शून्यात् आरभ्य सर्वान् अतीत्य अग्रे गमनस्य एषः चतुर्दशकपर्यन्तः (चत्वारिंशदधिकवर्षपर्यन्तः) संघर्षयात्रा अस्ति। आपातकालस्य दाहं सहित्वा निर्गता भा.ज.पा. प्रथमवारं 1980 तमे वर्षे बिहारराज्यस्य राजनैतिकमञ्चे पदार्पणम् अकुरुत।गतपञ्चचत्वारिंशद्वर्षपर्यन्ते एतादृशं प्रथमवारं जातं यत् भा.ज.पा. बिहारस्य प्रमुखा पार्टी अभवत्। अद्य तस्याः अस्याः अस्याः 80 विधायकाः सन्ति। यद्यपि एषा सिद्धिः दृष्ट्या शुभा इव दृश्यते, तथापि वस्तुतः पक्षः कठिनस्थितौ स्थितः।जनसंघात् रूपान्तरितं भा.ज.पा. नामकं दलं केवलं षण्मासानन्तरं प्रथमवारं युद्धभूमौ प्रविश्य 8.41 प्रतिशतं मतांशं प्राप्तवती। सः कालः आसीत् यदा देशः आपातकालात् मुक्तः जातः आसीत्, नूतना राजनैतिकऊर्जा देशे प्रसृतिः आसीत्। एतस्मिन्नेव समये भा.ज.पा. 18,91,325 मतानि प्राप्तवती, 21 आसनानि अपि विजितवती, चतुर्थस्थानात् यात्रां आरब्धवती। तस्मादेव स्पष्टं जातं यत् एषा पार्टी दीर्घकालपर्यन्तं भारतीयराजनीत्यां स्थास्यति।1985–1990 कालः — राममन्दिरान्दोलनस्य प्रभावः1985 तमे वर्षे जातेषु विधानसभा-चुनावेषु भा.ज.पा. 234 आसनानि स्पर्धायाम् आरपयत्, 7.54 प्रतिशतं मतं प्राप्तवती, 16 आसनानि विजितवती। तस्मिन्काल एव राममन्दिरान्दोलनं भूमिं दृढीकृतवान्। 1990 तमे वर्षे तस्य आन्दोलनस्य लहर्या भा.ज.पा. नूतनं पंखौ दत्तवन्ति। 237 आसनानां स्पर्धायां 39 आसनानि विजितानि। मतप्रतिशतं 11.61 अभवत्। तदेव प्रथमवारं यदा भा.ज.पा. “रामभरोसे राजनीति” इति नवां छविं प्राप्तवती।1995 तमे वर्षे यशवन्तसिंहस्य नेतृत्वे द्वितीयपक्षरूपेण उत्थानम्1995 तमे वर्षे भा.ज.पा. 315 आसनानां स्पर्धायाम् आसीत्। 41 आसनानि विजितानि, 12.96 प्रतिशतं मतं प्राप्तम्। एतस्मिन् काले भा.ज.पा. बिहारस्य मुख्यविपक्षबलं जातम्। तदा पक्षस्य संगठनं ग्रामेषु ग्रामेषु प्रसृतं जातम्।2000 तमे वर्षे सुशीलमोदिना नूतना छवि निर्मितासाल 2000 तमे निर्वाचनकाले सुशीलकुमारमोदिः प्रमुखः आसीत्। भा.ज.पा. 67 आसनानि विजितवती, 14.64 प्रतिशतं मतं प्राप्तवती। एषः कालः आसीत् यदा भा.ज.पा. सत्ता-समीकरणेषु अनिवार्यबलं जातम्। ततः 2005 तमे वर्षे नितीशकुमारस्य सहगठनम् अपि नूतनां रणनीतिं दत्तम्।2010 तमे वर्षे अपि अन्तःकलहस्य मध्ये अपि भा.ज.पा. 91 आसनानि विजितवती, 16.49 प्रतिशतं मतं प्राप्तवती। एतस्मिन् स्पष्टं जातं यत् भा.ज.पा. इदानीं न केवलं व्यक्तिप्रतिष्ठिता, अपि तु संगठनबलपरायणाऽस्ति।2015 तमे वर्षे मोदियुगस्य आरम्भः अपि नितीशवियोगः2015 तमे वर्षे नितीशकुमारः भा.ज.पा.त्यक्त्वा नवं गठबंधनं कृतवान्। तथापि भा.ज.पा. एकाकिनी प्रतियोगितायां अवतीर्णा। 157 आसनानां स्पर्धायां 53 आसनानि विजितानि, 24.4 प्रतिशतं मतं प्राप्तम्। प्रथमवारं भा.ज.पा. मतप्रतिशतेन शीर्षस्थिता अभवत्।2020 तमे वर्षे नितीशस्य पुनरागमनं, भा.ज.पा.स्य 65 प्रतिशतं सफलता-दरः2020 तमे वर्षे नितीशकुमारः पुनः भा.ज.पा.सहितः अभवत्। सर्वेक्षणेषु राजगस्य पराजयः कथितः, किन्तु भा.ज.पा. समीकरणं परिवर्तितवती। 110 आसनानां स्पर्धायां 74 आसनानि विजितानि, 19.46 प्रतिशतं मतं प्राप्तम्।“अहं न, वयं सर्वे इति भावना”भा.ज.पा.प्रदेशसचिवः सन्तोषरञ्जनरायः वदति यत्“अद्य भा.ज.पा. न केवलम् एकस्य जात्याः पक्षः, अपि तु सर्वसमाजस्य पक्षः। सर्ववर्गीयाः, सर्वप्रदेशीयाः, सर्वविचारधारायाः जनाः भा.ज.पा.स्य चिन्तनं स्वीकरोन्ति। अस्माकं पक्षः ‘अहं न, वयं’ इति भावनया संचालितः। एषैव अस्माकं महत् बलं अस्ति।

-----------

body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;}

हिन्दुस्थान समाचार