Enter your Email Address to subscribe to our newsletters

लखनऊ, 31 अक्टूबरमासः (हि.स.)।बौद्धभिक्षुसंघस्य अध्यक्षः भदन्तज्ञानेश्वरमहास्थवीरः (९० वर्षीयः) दीर्घरोगेण पीडितः सन् निधनं गतवान्। तेषां निधनसमये बहुजनसमाजपक्षस्य (बसपा) राष्ट्रियाध्यक्षा, उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री च मायावती महोदया शोकं व्यक्तवती।
मायावत्याः महोदयया शुक्रवासरे एक्स् (X) नामकं सामाजिकमाध्यमं प्रति लिखितम्—
“बाबासाहेबः डा.भीमरावअम्बेडकरस्य धम्मदीक्षागुरोः पूज्यभदन्तचन्द्रमणिमहास्थवीरस्य योग्यः उत्तराधिकारीः, भदन्तज्ञानेश्वरमहास्थवीरः, कुशीनगरभिक्षुसंघस्य अध्यक्षः, अद्य देहत्यागं कृतवान्। तेषां निधनं देशे विदेशे च स्थितानां अनुयायिनां मध्ये महानं शोकं दुःखं च उत्पादितवान्।”
सा लिखति स्म यत् भदन्तज्ञानेश्वरमहास्थवीरस्य निधनं न केवलं बौद्धजगतः कृते, अपि तु समग्रमानवसमाजस्यापि एकं अपूरणीयं नुकसानम्। तेषां सामाजिके, धार्मिके, शैक्षिके, सांस्कृतिके च क्षेत्रे योगदानं अनुकरणीयं वर्तते। अहं स्वनामतः तथा पक्षस्य नामतः अपि तस्मै भावभीनिं श्रद्धाञ्जलिं अर्पयामि।”
उल्लेखनीयं यत् भदन्तज्ञानेश्वरमहास्थवीरः बर्मादेशस्य (म्यांमार) मूलनिवासी आसीत्। सः बहुवर्षाणि यावत् कुशीनगर नगर्याम् निवसन् बौद्धधर्मस्य प्रचारप्रसारे समर्पितजीवनं व्यतीतवान्। तेन एव कुशीनगरस्थं प्रसिद्धं वर्मीज्पैगोडं निर्मापितम्, यत् अद्य बौद्धश्रद्धालूनां प्रमुखं तीर्थस्थानं भवति।सः स्वं सम्पूर्णं जीवनं बौद्धधर्मस्य शिक्षाः जनजनान्तं प्रापयितुं समर्पितवान्।
---------------
हिन्दुस्थान समाचार