Enter your Email Address to subscribe to our newsletters

राँची, 31 अक्टुबरमासः (हि.स.)। सेंट्रल् कोल्फील्ड्स् लिमिटेड् (सी.सी.एल्) इत्यस्य राँचीस्थिते दरभङ्गास्थिते मुख्यकार्यालये शुक्रवारदिवसे सम्मानसमारोहः आयोजितः। अस्मिन् अवसरे अक्टुबरमासे 2025 तमे मुख्यालयात् निवृत्ताः 12 कर्मचारीणः आदरपूर्वकं प्रयाणं प्राप्तवन्तः। तदनु, सी.सी.एल्–संस्थानस्य अन्येषु क्षेत्रेषु कार्यरताः निवृत्त–कर्मचारिणः अपि स्वस्व–क्षेत्रेषु आयोजितेषु कार्यक्रमेषु सन्मानपूर्वकं प्रयाणं प्राप्नुवन्।
समग्रे कार्यक्रमे 115 कर्मचारीणः प्रयाणं प्राप्तवन्तः। कार्यक्रमस्य अवसरे सी.सी.एल्–मुख्यालये एकः लघु–चित्रपटः अपि प्रदर्शितः, यस्मिन् निवृत्त–कर्मचारिणः स्वानुभवान्, भावनाः, स्मृतयः च परामर्शः कृतवन्तः।
एते अभवन् निवृत्ताः — मुख्यालयात् निवृत्तेषु कर्मचारीषु वाशरी–विभागात् सुमन–कुमारः, महाप्रबन्धकः (ई & एम्), कैश्–एण्ड्–फण्ड्–विभागात् दीपकदुबेः, विभागाध्यक्षः (कैश्–एण्ड्–फण्ड्), सिविल्–विभागात् संजीवरञ्जनसिन्हा, मुख्यप्रबन्धकः (ई & एम्), एस् & एम्–विभागात् सन्दीप–मजूमदारः, कार्यालय–अधीक्षकः (ए–१), गान्धीनगर–औषधालयात् एलिन्केरकेट्टा, मेट्रनः, दिव्यागुलाबटेटे, मेट्रनः, बलेश्वर–उरांवः, वरिष्ठ–वार्ड–ब्वॉय, रतनू–उरांवः, वरिष्ठ–वार्ड–ब्वॉय, मुख्यालय–कैश्–विभागात् पारस–कुमार–रॉयः, डुप्लीकेटर्–ऑपरेटरः, कार्यालयरक्षणविभागात् जमुना–बेदिया, प्लम्बरः, डी (पी) अनुभागात् तपेश्वर–प्रसादः, सहायक–पर्यवेक्षकः (परिवहन), जवाहरनगर–कॉलोनीतः राजकुमार–सिंहः, सहायक–मशीन्–मैन् इत्येवं नामानि सम्मिलितानि आसन्।
कार्यक्रमे मुख्य–अतिथिरूपेण निर्देशकः (वित्त) पवन–कुमार–मिश्रः, निर्देशकः (मानव–संसाधन) हर्षनाथ–मिश्रः च उपस्थितौ। निर्देशकः (वित्त) पवन–कुमार–मिश्रः अवदत् — “सी.सी.एल्–परिवारस्य एषः गौरवस्य क्षणः यत् अस्माकं 115 सहकर्मिणः स्वपरिश्रमेण, समर्पणेन, पूर्णभावेन च संस्थां नूतनशिखरपर्यन्तं नीतवन्तः। वयं तेषां योगदानस्य कृतज्ञाः स्मः। जीवनस्य अस्य नूतन–अध्यायस्य निमित्तं स्वास्थ्यं, सुखं, सक्रियतां च शुभाशंसामः।”
निर्देशकः (मानव–संसाधनम्) हर्षनाथ–मिश्रः अपि अवदत् — “सेवानिवृत्तिः न कस्यचित् अन्तस्य चिन्हं, किन्तु नूतन–आरम्भस्य प्रतीकः। भवतां अनुभवः समर्पणं च संस्थां सशक्तां कृतवन्तः। सी.सी.एल्–परिवारः सदा भवद्भ्यः ऋणी भविष्यति।”
समारोहे विविधानां विभागानां महाप्रबन्धकाः, अधिकारीणः, कर्मचारीणः, सेवानिवृत्त–जनानां परिवारजनाः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता