मुख्यमन्त्री हेमन्तसोरनः विधायकममतादेवी इत्यस्याः श्वशुरस्य श्राद्धकर्मे सम्मिलितवन्तः
रामगढम्, 31 अक्टूबरमासः (हि.स.)। रामगढ्-विधानसभा-क्षेत्रस्य विधायकाया ममता देवी इत्यस्याः श्वशुरस्य श्राद्धकर्मणि शुक्रवारदिने मुख्यमन्त्री हेमन्तसोरनः सम्मिलितवन्तः। ते विधायकाया ममता देवी इत्यस्याः श्वशुरं स्वर्गीयं सरयू महतो नामकं प्रति श्रद्धाञ
श्रद्धांजलि अर्पित करते मुख्यमंत्री


कार्यक्रम में शामिल मुख्यमंत्री


शोकाकुल परिवार के साथ मुख्यमंत्री


रामगढम्, 31 अक्टूबरमासः (हि.स.)। रामगढ्-विधानसभा-क्षेत्रस्य विधायकाया ममता देवी इत्यस्याः श्वशुरस्य श्राद्धकर्मणि शुक्रवारदिने मुख्यमन्त्री हेमन्तसोरनः सम्मिलितवन्तः। ते विधायकाया ममता देवी इत्यस्याः श्वशुरं स्वर्गीयं सरयू महतो नामकं प्रति श्रद्धाञ्जलिं दत्त्वा तस्य चित्रे पुष्पाञ्जलिं अर्पितवन्तः। मुख्यमन्त्रिणा हेमन्तसोरनेन दिवंगतात्मनः शान्त्यर्थं मराङ्‌बुरोः समीपे प्रार्थना कृता।

सहैव शोकाकुलान्‌ परिवारजनान्‌ एतां कठिनां घटीं सहनं कर्तुं ढाण्ढसं दत्तवन्तः। मुख्यमन्त्री हेमन्तसोरनः दुलमीप्रखण्डे होहद्-ग्रामे आयोजिते कार्यक्रमे आगच्छन्‌। मुख्यमन्त्रिणः सह झारखण्ड-विधानसभाध्यक्षः रविन्द्रनाथमहतो, ईचागढ्-विधायिका सभिता महतो, टुण्डी-विधायकः मथुरामहतो, कांग्रेस-प्रदेश-कार्यकारी-अध्यक्षः शहजादा अन्वर, भारतीयजनतापक्षस्य नेता रणञ्जयकुमार उर्फ्‌ कुंटूबाबु, समाजसेवी निशि पाण्डेय च सहिताः विभिन्न-राजनीतिक-पक्षेषु ये वरीयान्‌ नेतारः समाजसेविनः जनप्रतिनिधयश्च, तेऽपि संस्कारभोजे सम्मिलिताः।

अस्मिन् अवसरे उपायुक्तः फैज़ अक् अहमद मुम्ताज, झामुमोनेता विनोदकिस्कू, भाजपानेता इन्द्रदेवसाव, कांग्रेसनेता पंकजतिवारी, मुकेश्यादवः इत्यादयः अपि उपस्थिताः आसन्‌।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता