Enter your Email Address to subscribe to our newsletters

-प्रथमदिने पार्श्वगायकः हंसराज रघुवंशी आकर्षणस्य केन्द्रं भविष्यति
रायपुरम्, 31 अक्टूबरमासः (हि.स.)। छत्तीसगढराज्यस्य स्थापने रजतमहोत्सवे देशप्रदेशयोः प्रसिद्धकलाकारैः मनोहराणां सांस्कृतिककार्यक्रमाणां प्रस्तुतिर्भविष्यति। नवम्बरमासस्य एकतमे दिने प्रारभ्य पञ्चमदिनपर्यन्तं मुख्य-मञ्चे शिल्पग्राममञ्चे च विविध-सांस्कृतिक-आयोजनानि भविष्यन्ति। अस्मिन् राज्योत्सवे छत्तीसगढस्य लोकप्रियकलाकारैः सह देशस्य ख्यातकलाकाराः — हंसराजः रघुवंशी, आदित्यनारायणः, अंकिततिवारी, कैलाशखेरः, भूमित्रिवेदी च — स्वीयां मनोहरां प्रस्तुतिं दास्यन्ति।
राज्योत्सवस्य शुभारम्भसन्दर्भे नव-रायपुरे डा. श्यामा प्रसाद मुखर्जी वाणिज्य-व्यापार-परिसरे निर्मितात् मुख्य-मञ्चात् सांस्कृतिक-कार्यक्रमाणां प्रारम्भः पूर्वाह्णे एकादशवादने ऐश्वर्या पण्डितस्य गायनेन भविष्यति। ततः परं पी.सी.लाल यादव, आरू साहू, दुष्यन्तहरमुख, निर्मलाठाकुर च प्रस्तुतिः दास्यन्ति। सायं प्रहरस्य अष्टवादनात् राष्ट्रीयकलाकारः हंसराजः रघुवंशी स्वस्य गानप्रस्तुतिं करिष्यति।
द्वितीये दिने नवम्बर-द्वितीये सुप्रसिद्धः पार्श्वगायकः आदित्यनारायणः प्रमुखं आकर्षणं भविष्यति। तेन गीतानां प्रस्तुति रात्रौ नववादनात् आरभ्य भविष्यति। अस्मिन् दिने सायंकाले षट्वादने दशवादनपर्यन्तं सुनीलतिवारी, जयश्रीनायर, चिन्हारी-द-गर्ल-बैण्ड, पद्मश्री डोमारसिंह कंवर-नाचा-दल च कार्यक्रमं करिष्यन्ति।
तृतीये दिने नवम्बर-तृतीये पार्श्वगायिका भूमित्रिवेदी रात्रौ नववादनात् प्रस्तुति करिष्यति। अस्यां सायंसंध्यायां पद्मश्री उषाबारले पाण्डवानी, राकेशशर्मा सूफी-भजन-गायनं, कुलेश्वर-ताम्रकारः लोकमञ्चं च करिष्यन्ति। चतुर्थे दिने नवम्बर-चतुर्थे रात्रौ नववादनात् पार्श्वगायकः अंकिततिवारी गायनं करिष्यति। सायंकाले कला-केंद्र-रायपुर-बैण्ड, रेखा-देवार-लोकगीत, प्रकाश-अवस्थी-प्रस्तुतिः च भविष्यन्ति।
पञ्चमे दिने नवम्बर-पञ्चमे रात्रौ नववादनात् पार्श्वगायकः कैलाशखेरः स्वीयां प्रस्तुतिं दास्यति। तस्मिन् दिने सायं षट्वादने पूनम-विराट-तिवारी, इन्दिरा-कला-संगीत-विश्वविद्यालयस्य खैरागढ-कार्यक्रमश्च भविष्यति।
शिल्पग्राम-मञ्चस्य कार्यक्रमाः—
एकतमे नवम्बर-दिने मोहम्मद-अनसस्य पियानोवादनं, बासंती-वैष्णव-कथकनृत्यम्, रमादत्त-जोशी-सोनाली-सेनयोः गायनम्, स्वीटी-पगारिया-कथकः, मंगलूराम-यादवस्य बाँसगीतिः, चारूलता-देशमुख-भरतनाट्यम्, दुष्यन्त-द्विवेदी-पाण्डवानी, लोकेश-साहू-भजनं, बॉबी-मंडलः लोकसंगीतं, चन्द्रभूषण-वर्मा-लोकमञ्चं च करिष्यन्ति।
द्वितीये दिने रेखा-जलक्षत्रीय-भरथरी, इकबाल-ओबेराय-म्यूजिक-ग्रुप, बसंतबीर-उपाध्याय-मानस-बैण्ड, दीपाली-पाण्डेय-कथकः, लिलेश्वर-सिंहा-लोकसंगीतं, अंविता-विश्वकर्मा-भरतनाट्यम्, आशिका-सिंघल-कथकः, प्रांजल-राजपूत-भरथरी, प्रसिद्धि-सिंहा-कथकः, जीवनदास-मानिकपुरी-लोकमञ्चं, जितेन्द्र-कुमार-साहू-सोन्हा-बादरं च प्रस्तास्यन्ति।
तृतीये दिने सुरेश-ठाकुर-भजनं, डा. आरती-सिंह-कथकः, राखी-राय-भरतनाट्यम्, पुसऊराम-बंजारे-पाण्डवानी, इशिका-गिरी-कथकः, गिरवर-सिंह-ध्रुव-भुंजिया-नृत्यम्, राधिका-शर्मा-कथकः, शान्तिबाई-चेलक-पाण्डवानी, दुष्यन्तकुमार-दुबे-सुआ-नृत्यम्, गंगाबाई-मानिकपुरी-पाण्डवानी, संगीता-कापसे-शास्त्रीय-नृत्यम्, महेन्द्र-चौहान-एव-बैण्ड, घनश्याम-महानंद-फ्यूजन-बैण्ड-प्रस्तुतिश्च भविष्यति।
चतुर्थे दिने भूमिसूता-मिश्रा-ओडिसी, चैतुराम-तारक-नाचा-दलः, आशना-दिल्लीवार-कथकः, पुष्पा-साहू-लोकसंगीतं, महेन्द्र-चौहान-पाण्डवानी, प्रिति-गोस्वामी-कथकः, पृथा-मिश्रा-शास्त्रीय-गायनम्, महेश-साहू-लोकमञ्चं, विजय-चंद्राकर-लोकसंगीतं, तिलक-राजा-साहू-लोकधारा-प्रस्तुतिश्च भविष्यति।
पञ्चमे दिने दुर्गासाहू पाण्डवानी, डालीथरवानी कथकः, संजयनारंग-लोकसंगीतम्, सारिकाशर्मा-कथकः, महेश्वरीसिंहा-लोकमञ्चं, चंद्रशेखरचकोर-लोकनाट्यम्, नीतिन-अग्रवाल-लोकसंगीतं, द्वारिकाप्रसादसाहू-डण्डानृत्यम्, महुआ-मजुमदार-लोकसंगीतं, नरेन्द्र-जलक्षत्रीय-लोकसंगीत-प्रस्तुतिश्च भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता