Enter your Email Address to subscribe to our newsletters


नवदेहली, 31 अक्टूबरमासः (हि.स.)। देशस्य पूर्वप्रधानमन्त्री इन्दिरागान्ध्याः एकचत्वारिंशतितम्यां पुण्यतिथौ शुक्रवासरे कांग्रेसदले अध्यक्षः मल्लिकार्जुनखरगे, कांग्रेससंसदीयदलस्य अध्यक्षः सोनियागान्धी च लोकसभायां विपक्षनेता राहुलगान्धी च तस्यै श्रद्धांजलिं अर्पितवन्तः।
त्रयः अपि वरिष्ठाः कांग्रेसनेतारः नवीदिल्लीस्थिते इन्दिरागान्धी-स्मृतिस्थले इन्दिरागान्ध्याः प्रतिमायां पुष्पाञ्जलिम् अर्पितवन्तः। तस्मिन् अवसरं वरिष्ठाः कांग्रेसनेतारः कार्यकर्तारश्च सन्निहिताः आसन्। तस्मिन् समये राष्ट्रनिर्माणे इन्दिरागान्ध्याः योगदानं स्मृतं, तस्याः बलिदानं च राष्ट्रस्य इतिहासेऽविस्मरणीयं अध्यायमिति वर्णितम्।
एकत्रिंशदधिकअष्टशतचत्वारिंशदधिकद्विसहस्रवर्षे (३१ अक्तूबर १९८४ तमे वर्षे) भारतस्य प्रथमा महिला-प्रधानमन्त्री इन्दिरागान्ध्याः वधः तस्यैव रक्षकैः कृतः आसीत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता