इन्दिरा‌गान्ध्याः एकचत्वारिंशतितम्याः पुण्यतिथौ मल्लिकार्जुनखरगे, सोनियागान्धी, राहुलगान्धी च श्रद्धांजलिम् अर्पितवन्तः
नवदेहली, 31 अक्टूबरमासः (हि.स.)। देशस्य पूर्वप्रधानमन्त्री इन्दिरागान्ध्याः एकचत्वारिंशतितम्यां पुण्यतिथौ शुक्रवासरे कांग्रेसदले अध्यक्षः मल्लिकार्जुनखरगे, कांग्रेससंसदीयदलस्य अध्यक्षः सोनियागान्धी च लोकसभायां विपक्षनेता राहुलगान्धी च तस्यै श्रद्धा
इंदिरा गांधी की 41वीं पुण्यतिथि पर सोनिया गांधी, राहुल गांधी और मल्लिकार्जुन खरगे नेताओं ने दी श्रद्धांजलि


इंदिरा गांधी की 41वीं पुण्यतिथि पर सोनिया गांधी, राहुल गांधी और मल्लिकार्जुन खरगे नेताओं ने दी श्रद्धांजलि


नवदेहली, 31 अक्टूबरमासः (हि.स.)। देशस्य पूर्वप्रधानमन्त्री इन्दिरागान्ध्याः एकचत्वारिंशतितम्यां पुण्यतिथौ शुक्रवासरे कांग्रेसदले अध्यक्षः मल्लिकार्जुनखरगे, कांग्रेससंसदीयदलस्य अध्यक्षः सोनियागान्धी च लोकसभायां विपक्षनेता राहुलगान्धी च तस्यै श्रद्धांजलिं अर्पितवन्तः।

त्रयः अपि वरिष्ठाः कांग्रेसनेतारः नवीदिल्लीस्थिते इन्दिरागान्धी-स्मृतिस्थले इन्दिरागान्ध्याः प्रतिमायां पुष्पाञ्जलिम् अर्पितवन्तः। तस्मिन् अवसरं वरिष्ठाः कांग्रेसनेतारः कार्यकर्तारश्च सन्निहिताः आसन्। तस्मिन् समये राष्ट्रनिर्माणे इन्दिरागान्ध्याः योगदानं स्मृतं, तस्याः बलिदानं च राष्ट्रस्य इतिहासेऽविस्मरणीयं अध्यायमिति वर्णितम्।

एकत्रिंशदधिकअष्टशतचत्वारिंशदधिकद्विसहस्रवर्षे (३१ अक्तूबर १९८४ तमे वर्षे) भारतस्य प्रथमा महिला-प्रधानमन्त्री इन्दिरागान्ध्याः वधः तस्यैव रक्षकैः कृतः आसीत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता