Enter your Email Address to subscribe to our newsletters

राँची, 31 अक्टुबरमासः (हि.स.)। झारखण्ड–प्रदेश–काँग्रेस्–पक्षेण श्रद्धानन्द–मार्गस्थिते काँग्रेस्–भवने शुक्रवारदिवसे पूर्व–प्रधानमन्त्रिणः इन्दिरागान्ध्याः पुण्यतिथिः शहादतदिवसरूपेण, सरदारवल्लभभाईपटेलस्य च जयन्ती राष्ट्रियएकतादिवसरूपेण श्रद्धया आचरिता। कार्यक्रमस्य अध्यक्षता प्रदेश–अध्यक्षः केशव–महतः–कमलेशेन कृतम्।
अस्मिन् अवसरे काँग्रेस्–जनाः इन्दिरागान्ध्याः सरदार–वल्लभभाई–पटेलस्य च चित्रयोः माल्यार्पणं कृत्वा तयोः राष्ट्र–निर्माणे योगदानं प्रेरणादायकं जीवनं च नमनं कृतवन्तः।
तस्मिन् प्रसङ्गे प्रदेश–अध्यक्षः अवदत्— “सर्वं जगत् इन्दिरागान्धीं नारी–शक्तेः नारी–नेतृत्वस्य च प्रतीक–रूपेण जानन्ति। सा केवलं भारतस्य न, अपि तु समग्रस्य विश्वस्य नूतनां दिशां नूतनं प्रकाशं च प्रदत्तवती। सा सर्वधर्म–समभावस्य धर्म–निरपेक्षतायाश्च मूलं सुदृढं कृतवती, सामाजिक–राजनीतिक–क्षेत्रयोः काँग्रेस्–पक्षस्य योगदानम् अनुकरणीयं कृतवती ।”
अध्यक्षः पुनः सरदार–वल्लभभाई–पटेलं नमनं कृत्वा अवदत्— “पटेलः ‘एकः भारतः, श्रेष्ठः भारतः’ इत्यस्य स्थिरां नीवं स्थापयामास। सः 562 रियासताः एकत्र सूत्रेण ग्रथिता आधुनिक–भारतस्य मानचित्रं निर्मितवान्। तस्य अदम्यः साहसः, दूरदृष्टिः, नेतृत्वं च भारतं ऐक्यं कृतम्। अस्माभिः सर्वैः तस्य विचारान् आत्मसारं कृत्वा राष्ट्रिय–एकता–अखण्डता–भ्रातृत्वस्य च संकल्पं पुनरुक्तुम् आवश्यकम्।”
कार्यक्रमे राजीव–रञ्जन–प्रसादः, संजय–लाल–पासवानः, राकेशसिन्हा, सतीशपॉलमुंजनी, शम्शेर–आलम्, ज्योति–सिंह–मथारू, अभिलाषसाहु, राजन्वर्मा, सत्यनारायणसिंहः, सुनीलसिंहः, डॉ. राजेशगुप्ता, डॉ. एम्. तौसीफ् इत्यादयः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता