बुंदेलखंडं राज्यस्य श्रेणी अभियाचिता, प्रधानमंत्रिणे रक्तेन लेखिष्यते पत्रम्
बांदा, 31 अक्टूबरमासः (हि.स.)। बुन्देलखण्डराष्ट्रसमित्याः केन्द्रीयाध्यक्षः प्रवीणकुमारः पाण्डेयः ‘बुन्देलखण्डी’ इति विख्यातः उद्घोषणां कृतवान् यत् — “अस्मिन् वर्षेऽपि प्रथमेन नवेम्बरमासदिनाङ्केन वयं प्रधानमन्त्रिणं नरेन्द्रमोदिं प्रति रक्तेन लिख
पिछले साल प्रधानमंत्री को भेजा गया पत्र


बांदा, 31 अक्टूबरमासः (हि.स.)।

बुन्देलखण्डराष्ट्रसमित्याः केन्द्रीयाध्यक्षः प्रवीणकुमारः पाण्डेयः ‘बुन्देलखण्डी’ इति विख्यातः उद्घोषणां कृतवान् यत् — “अस्मिन् वर्षेऽपि प्रथमेन नवेम्बरमासदिनाङ्केन वयं प्रधानमन्त्रिणं नरेन्द्रमोदिं प्रति रक्तेन लिखितं पत्रं प्रेषयिष्यामः, येन बुन्देलखण्डप्रदेशाय पुनः राज्यदर्शनं याच्यते।”

प्रवीणकुमारः पाण्डेयः शुक्रवासरे प्रदत्ते स्ववक्तव्ये अवदत् —

“एतत् पत्रं केवलं कागजपत्रं नास्ति, अपितु एषा बुन्देलजनानां हृदयभेदिनी सा पुकारा या १९५६ तः अद्यापि न्यायस्य प्रतीक्षां करोति।”

तेनोक्तं यत् — “प्रथमः नवेम्बरमासदिनाङ्कः १९५६ इति तिथिः सा एव या बुन्देलखण्डवासिभिः कदापि न विस्मर्तुं शक्यते, यतः तस्मिन् दिने राज्यपुनर्गठननाम्ना बुन्देलखण्डस्य अस्तित्वं नष्टं कृतम्।”

समितिः प्रतिवर्षं तं दिवसं कालयुतदिवस इति आचरति, प्रधानमन्त्रिणं प्रति रक्तलेखेन न्याययाचनां च करोति।

अध्यक्षः पाण्डेयः अवदत् यत्

“स्वातन्त्र्यप्राप्तेः अनन्तरं बुन्देलखण्डः स्वतन्त्रराज्यम् आसीत्, यस्य राजधानी नौग्रामः (छतरपुरनगरं) आसीत्, मुख्यमन्त्री च कामताप्रसादः सक्सेनानामकः। किन्तु १९४८ तमे वर्षे पण्डितनेहरुः राजनैतिककारणात् बुन्देलखण्डं बघेलखण्डं च संयोज्य विंध्यप्रदेशं नाम नूतनराज्यं निर्मितवान्।”

“पश्चात् १९५३ तमे वर्षे फज़लअली आयोगेन एतादृशी अनुशंसा कृताभूत् यत् — बुन्देलखण्डराज्यं न उन्मूलनीयम्, यतः एषः देशभागः भौगोलिकदृष्ट्या, सांस्कृतिकदृष्ट्या, ऐतिहासिकदृष्ट्या च विशिष्टः। तथापि नेहरुसरकारेण तदनुशंसाः अवहेलिताः, परिणामतः १ नवेम्बर १९५६ तमे दिने बुन्देलखण्डः द्विधा विभाग्य, एकः भागः मध्यप्रदेशे, अपरः उत्तरप्रदेशे च मिलितः।”

ते पुनः उक्तवन्तः यत्

“प्रथमेन नवेम्बरमासदिनाङ्केन सर्वे बुन्देलखण्डजनाः सम्पूर्णे क्षेत्रे कालयुतदिवसं मंस्यन्ते। प्रधानमन्त्रिणं प्रति रक्तलेखं प्रेषयिष्यन्ति, यस्मिन् पुनः प्रार्थनां करिष्यन्ति — ‘भारतस्य हृदयस्थं बुन्देलखण्डं राज्यरूपेण पुनः स्थाप्यताम्।

हिन्दुस्थान समाचार