Enter your Email Address to subscribe to our newsletters

बांदा, 31 अक्टूबरमासः (हि.स.)।
बुन्देलखण्डराष्ट्रसमित्याः केन्द्रीयाध्यक्षः प्रवीणकुमारः पाण्डेयः ‘बुन्देलखण्डी’ इति विख्यातः उद्घोषणां कृतवान् यत् — “अस्मिन् वर्षेऽपि प्रथमेन नवेम्बरमासदिनाङ्केन वयं प्रधानमन्त्रिणं नरेन्द्रमोदिं प्रति रक्तेन लिखितं पत्रं प्रेषयिष्यामः, येन बुन्देलखण्डप्रदेशाय पुनः राज्यदर्शनं याच्यते।”
प्रवीणकुमारः पाण्डेयः शुक्रवासरे प्रदत्ते स्ववक्तव्ये अवदत् —
“एतत् पत्रं केवलं कागजपत्रं नास्ति, अपितु एषा बुन्देलजनानां हृदयभेदिनी सा पुकारा या १९५६ तः अद्यापि न्यायस्य प्रतीक्षां करोति।”
तेनोक्तं यत् — “प्रथमः नवेम्बरमासदिनाङ्कः १९५६ इति तिथिः सा एव या बुन्देलखण्डवासिभिः कदापि न विस्मर्तुं शक्यते, यतः तस्मिन् दिने राज्यपुनर्गठननाम्ना बुन्देलखण्डस्य अस्तित्वं नष्टं कृतम्।”
समितिः प्रतिवर्षं तं दिवसं कालयुतदिवस इति आचरति, प्रधानमन्त्रिणं प्रति रक्तलेखेन न्याययाचनां च करोति।
अध्यक्षः पाण्डेयः अवदत् यत्
“स्वातन्त्र्यप्राप्तेः अनन्तरं बुन्देलखण्डः स्वतन्त्रराज्यम् आसीत्, यस्य राजधानी नौग्रामः (छतरपुरनगरं) आसीत्, मुख्यमन्त्री च कामताप्रसादः सक्सेनानामकः। किन्तु १९४८ तमे वर्षे पण्डितनेहरुः राजनैतिककारणात् बुन्देलखण्डं बघेलखण्डं च संयोज्य विंध्यप्रदेशं नाम नूतनराज्यं निर्मितवान्।”
“पश्चात् १९५३ तमे वर्षे फज़लअली आयोगेन एतादृशी अनुशंसा कृताभूत् यत् — बुन्देलखण्डराज्यं न उन्मूलनीयम्, यतः एषः देशभागः भौगोलिकदृष्ट्या, सांस्कृतिकदृष्ट्या, ऐतिहासिकदृष्ट्या च विशिष्टः। तथापि नेहरुसरकारेण तदनुशंसाः अवहेलिताः, परिणामतः १ नवेम्बर १९५६ तमे दिने बुन्देलखण्डः द्विधा विभाग्य, एकः भागः मध्यप्रदेशे, अपरः उत्तरप्रदेशे च मिलितः।”
ते पुनः उक्तवन्तः यत्
“प्रथमेन नवेम्बरमासदिनाङ्केन सर्वे बुन्देलखण्डजनाः सम्पूर्णे क्षेत्रे कालयुतदिवसं मंस्यन्ते। प्रधानमन्त्रिणं प्रति रक्तलेखं प्रेषयिष्यन्ति, यस्मिन् पुनः प्रार्थनां करिष्यन्ति — ‘भारतस्य हृदयस्थं बुन्देलखण्डं राज्यरूपेण पुनः स्थाप्यताम्।
हिन्दुस्थान समाचार