छत्तीसगढ़विकासस्य नित-नूतन प्रतिमानं गठितम् 2047तमं वर्षं यावद्विकसित छत्तीसगढ़ाय संकल्पितः स्यात् - किरणदेवः
जगदलपुरम्, 31 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः किरणदेवः छत्तीसगढराज्यस्य रजतजयंतीवर्षं राज्योत्सवञ्च अभिनन्द्य प्रदेशस्य जनजनान् प्रति सुखशान्तिसमृद्धीनां निरन्तरविकासस्य च हार्दिकशुभाशंसाः दत्तवान्। किरणदेवेन स्वसन्देशे छत्तीसग
किरण देव


जगदलपुरम्, 31 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः किरणदेवः छत्तीसगढराज्यस्य रजतजयंतीवर्षं राज्योत्सवञ्च अभिनन्द्य प्रदेशस्य जनजनान् प्रति सुखशान्तिसमृद्धीनां निरन्तरविकासस्य च हार्दिकशुभाशंसाः दत्तवान्। किरणदेवेन स्वसन्देशे छत्तीसगढराज्यस्य निर्माता भारतरत्नपूर्वप्रधानमन्त्री अटलजी इत्यस्य पावनस्मृतयः प्रणम्य छत्तीसगढेन सह अटलजिनः आत्मीयं सम्बन्धं प्रदेशविकासस्य नीवं अमूल्यधरोहरं च अभिहितम्।

भाजपाप्रदेशाध्यक्षः किरणदेवः उक्तवान् यत् अधुना छत्तीसगढः पंचविंशतिवर्षीयः जातः अस्ति, स च विकासमार्गे तीव्रगत्या अग्रे गन्तुं सज्जः। अटलजिना याः आकाङ्क्षाः हृदि धार्य छत्तीसगढराज्यस्य गठनं कृतम्, ताः आकाङ्क्षाः पूर्णीकर्तुं भारतीयजनतापक्षः प्रतिबद्धः अस्ति, यथा समाजस्य अन्त्यपङ्क्तौ स्थितः जनः अपि विकासस्य मुख्यधारायां सम्मिलितत्वं अनुभवेत्।

किरणदेवः उक्तवान् यत् राज्योत्सवस्य रजतजयंतीवर्षेयं मंगलबेला अस्मान् स्वप्रतिबद्धतां स्मारयति— “यत् अस्माभिः निर्मितं तत् अस्माभिरेव सुसज्जीकर्तव्यम्।” अटलनगरस्थे नवविधानसभाभवने लोकार्पणसमये छत्तीसगढस्य एषः दिवसः ऐतिहासिकः भविष्यति। अयं भवनं छत्तीसगढवासिनां सांस्कृतिकपरम्परायाः, लोकतान्त्रिकमूल्यानां, महापुरुषाणां च आदर्शानां जीवन्तं प्रतीकं सिद्धं भविष्यति।

भाजपाप्रदेशाध्यक्षः किरणदेवः छत्तीसगढराज्योत्सवस्य पञ्चदिवसीयायोजने आगच्छन्तं प्रधानमन्तारं नरेन्द्रं मोदीं, उपराष्ट्रपतिं च सी.पी. राधाकृष्णनं स्वागतपूर्वकमभिनन्द्य अवदत्— केन्द्रप्रदेशयोः भाजपाशासनेन छत्तीसगढं नक्सलवाददंशात् विमुक्तं कृत्वा विकासजनकल्याणयोजनाः भूमौ साकार्यन्ते। अस्य परिणामः स्वाभाविकः— अधुना ग्रामाः विकासदीप्त्या दीप्ताः, कृषकानां खलिहानाः समृद्धेः प्रतीकाः, महिलाः आर्थिकसामाजिकराजनीतिकसशक्तीकरणस्य ध्वजवाहकाः, युवानः स्वप्नानां पंखप्राप्ताः।

अस्माकं सर्वेषां संयुक्तप्रयासेन छत्तीसगढः प्रतिदिनं नवविकासप्रतिमानानि स्थापयति, च 2047 तमे वर्षे विकसितछत्तीसगढः दृश्यरूपेण प्रकटिष्यते— एषा हि संकल्पबेला।

भाजपाप्रदेशमहामन्त्रीत्रयः यशवन्तजैनः, अखिलेशसोनी, डॉ. नवीनमार्कण्डेय च, सह सर्वैः पदाधिकाऱिभिः, मोर्चाप्रकोष्ठपदाधिकाऱिभिः, कार्यकर्तृभिश्च छत्तीसगढराज्यस्थापनादिवसस्य अभिनन्दनं कृत्वा शुभाशंसाः व्यक्तवन्तः।

हिन्दुस्थान समाचार