Enter your Email Address to subscribe to our newsletters


--आरक्षक-रेखायाः देवालये आयोजिता संगीत-मया नवदिवसीया श्रीरामकथाायाः षष्ठः दिवसः।
मुरादाबादः, 31 अक्टूबरमासः (हि.स.)। कुञ्जबिहारीमहिलामण्डलस्य तत्वावधानमध्ये सिविललाइनप्रदेशस्थिते आरक्षकरेखायाः देवालये आयोज्यमाने संगीतमये नवदिवसीये श्रीरामकथायाः षष्ठे दिने शुक्रवासरे आचार्यव्योमत्रिपाठिनामकः कथावाचकः जनकपुरात् विवाहोपरान्तं मातृसीतायाः विदायीकथां, अयोध्यापुर्यां राजा दशरथस्य चतुर्णां पुत्रवधूनां स्वागतं, दासीमन्थराया: च कैकेय्याः च कुटिलनीतिसंवादं च विवृणोत्। मातासीताायाः विदायीकथां श्रुत्वा भक्तजनाः भावुकाः अभवन्।
कथावाचकः आचार्यव्योमत्रिपाठिः उक्तवान्— महता भाग्येन मनुष्यशरीरं लभ्यते। एतत् मनुष्यशरीरं देवानामपि दुर्लभं मन्यते। मनुष्यशरीरस्य सार्थकता सत्सङ्गसाधनयोः एव विद्यते। एतद् विश्वास्यं यत् सत्सङ्गेन सर्वे दुःखानि नश्यन्ति। एषः मानवदेहः सत्सङ्गध्यानयोः गृहं, मोक्षस्य च द्वारम् अस्ति। मनुष्यशरीरं परमात्मनः एव अंशः अस्ति, सत्सङ्गसाधनाभ्यां तस्मात् मनुष्यदेहात् परमात्मपदं प्राप्यते। सत्सङ्गेन संस्कारः कदापि न नश्यति। सत्सन्तदर्शनमात्रेण मनःशुद्धिः भवति। सन्तोपदेशपालनात् एव कल्याणं सम्भवति।
एतस्मिन् प्रसङ्गे आचार्येण उक्तं यत् माता सुनैना विदायीकाले सीतायै संस्कारान्, वृद्धानां आदरं, श्वशुरश्वश्रूणां सम्मानं, लोकानां प्रति आदरभावयुक्तं व्यवहारं च उपदिष्टवती। विदायीकाले मिथिलावासिनः शोकाकुलाः अभवन्। अपरपक्षे यदा चत्वारः भ्रातरः जनकपुर्याः अयोध्यां नगरं प्राप्नुवन् तदा सर्वत्र उत्सवमयः भावः जातः।
मुख्ययजमानौ डॉ॰ शश्यारोड़ा अशोकअरोड़ा च आस्ताम्। दैनिकयजमानौ उमा शर्मा राजमित्तल च आस्ताम्। अवसरएतस्मिन् निमितजायसवालः, किरणसिक्का, शिवानीशर्मा, मानवीमुञ्जियाल, नीलम अग्रवालः, मीरागुप्ता, शिक्षागोयल, मोनिकाअग्रवाल, अनिलभगत, सनीभारद्वाजः, रोहिणीकंसलः, अञ्जूमेहरोत्रा, शालिन्यग्रवालादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता