सहारनस्य आशापूर्णी मंदिरे श्रद्धालवः अर्पितवन्तः श्रद्धा सुमनांसि, जाता सामूहिकप्रार्थना
जम्मूः, 31 अक्टूबरमासः (हि.स.)।सहारनप्रदेशे स्थिते प्रसिद्धे आशापूर्णीदेव्याः मन्दिरे शुक्रवासरे भक्तजनानां एकं विशालं आध्यात्मिकसमागमं सम्पन्नम्। तत्र उपस्थिताः सर्वे भक्ताः देवीम् आशापूर्णीं प्रति भावपूर्णानि श्रद्धासुमनांसि अर्पयामासुः। पवित्रान
सहारन के आशापूर्णी मंदिर में श्रद्धालुओं ने अर्पित किए श्रद्धा सुमन, हुई सामूहिक प्रार्थना


जम्मूः, 31 अक्टूबरमासः (हि.स.)।सहारनप्रदेशे स्थिते प्रसिद्धे आशापूर्णीदेव्याः मन्दिरे शुक्रवासरे भक्तजनानां एकं विशालं आध्यात्मिकसमागमं सम्पन्नम्। तत्र उपस्थिताः सर्वे भक्ताः देवीम् आशापूर्णीं प्रति भावपूर्णानि श्रद्धासुमनांसि अर्पयामासुः। पवित्रानुष्ठानानां सम्पन्ने सति उपस्थितभक्तैः समस्तजनकल्याणार्थं, समृद्धये, दीर्घायुषे च सामूहिकप्रार्थना कृता।

मन्दिरे आगतः एकः भक्तः आर्.एल्. कैथ इत्याख्यः देव्या आशापूर्ण्याः दिव्यतां स्तुत्वा अवदत् — “सा चमत्कारिणी, दयालु, कृपालु च देवी अस्ति, या स्वभक्तानां सर्वाः मनःकामनाः पूरयति। आशापूर्णी शान्तेः परोपकारस्य च प्रतीका अस्ति। या यः भक्तः तां श्रद्धया यथार्थमनसा प्रार्थयति, तस्मै सा वरदानं सौभाग्यं सिद्धिं च ददाति।”

मदनलालः लखोत्रा नामकः अपि स्वविचारान् व्यक्तवान् यन्“माता आशापूर्णी अत्यन्तं दयालुः, किन्तु सा श्रद्धां सम्मानं च अपेक्षते। यदा कश्चित् भक्तः अपराधं करोति, तदा यः तस्याः कोपः दृश्यते, स एव तस्याः दिव्यशक्तेः प्रमाणं भवति।”

कार्यक्रमे भक्तजनैः नागदेवतायाः पूजनीयस्थले अपि श्रद्धया नमनं कृतम्। तत्र एकस्य प्रसिद्धकथायाः अपि उल्लेखः कृतः, यस्याम् उक्तं यत् एकस्य सेनाधिकारिणः हस्तात् नागदेवता दुग्धं पीतवन्तः इति। एषा घटना आस्थायाः गाम्भीर्यं दिव्यशक्तीनां च सन्निधानं स्मारयति प्रेरयति च।

अस्मिन् पवित्रसन्दर्भे उपस्थिताः प्रमुखव्यक्तयः आसन् — रामलालः लखोत्रा, सूबेदारः चमनलालः (सेवानिवृत्तः), वरिष्ठव्याख्याता जयकरणभारती, सुभाषवर्मा, उपनिरीक्षकः परविन्द्रकुमारः, जनकराजः, रछपालचन्दः, विजयकुमारः च।

हिन्दुस्थान समाचार