ढाकाविधानसभानिर्वाचनः अस्मिन् वर्षे रोचकः भविष्यति
- चतुष्कोणीय-स्पर्धायां वर्तमानविधायकः पवन जायसवालः संलग्नः दृश्यते पूर्वीचंपारणम्, 31 अक्टूबरमासः (हि.स.)। जनपदस्य ढाका विधानसभाक्षेत्रे अस्यां क्रमे प्रत्याशीषु परस्परं यः संघर्षः प्रवृत्तः, सः अत्यन्तं रोचकः जातः। अस्य क्षेत्रस्य केचन प्राज्ञाः
ढाका के चारो मुख्य प्रतिद्धंदी उम्म्मीदवार


- चतुष्कोणीय-स्पर्धायां वर्तमानविधायकः पवन जायसवालः संलग्नः दृश्यते

पूर्वीचंपारणम्, 31 अक्टूबरमासः (हि.स.)। जनपदस्य ढाका विधानसभाक्षेत्रे अस्यां क्रमे प्रत्याशीषु परस्परं यः संघर्षः प्रवृत्तः, सः अत्यन्तं रोचकः जातः। अस्य क्षेत्रस्य केचन प्राज्ञाः च राजनैतिकविवेकयुक्ताः च व्यक्तयः वदन्ति यत् अत्र भारतीयराज्यसभायाः प्रत्याशी पवन जायसवालः अद्य चतुष्कोणीयस्पर्धायां बद्धः दृश्यते।

भारतीयजनतादलस्य पवन जायसवालः, राष्ट्रीयजनतादलस्य फैसल् रहमानः, जनसुराजस्य डॉ॰ एल॰बी॰ प्रसादः, ऐ॰आई॰एम॰आई॰एम् दलस्य प्रत्याशी राणा रञ्जित् सिंह इत्येतेषां मध्ये स्पर्धा सम्भाव्यते। अत्र कः विजयः प्राप्स्यति, इत्येतत् कथयितुं कठिनम्।

उभौ च प्रमुखौ गठबन्धननेतारौ स्वान् प्रत्याशीन् आमने–सामनेन युद्धे स्थापयितुं सर्वतो प्रयासं कुर्वन्ति। गतनिर्वाचने भारतीयराज्यसभाप्रत्याशी पवन जायसवालः प्रायः एकलक्षं मतानि प्राप्नोत्, तस्य समीपप्रतिद्वन्द्वी राष्ट्रीयजनतादलस्य फैसल् रहमानः नवतिसहस्रमतानि अलभत। अस्मिन् निर्वाचने मतविभागः यथा दृश्यते तथा द्वयोः गठबन्धनयोः प्रत्याशिनौ तावत् मतानि न प्राप्स्यतः इति सम्भाव्यते।

इदानीं जनसुराजदलस्य प्रत्याशी डॉ॰ एल॰बी॰ प्रसादः स्पर्धां रोचकां त्रिकोणीयां च कर्तुं निशीथदिनौ श्रमं वहति। राणा रञ्जित् सिंह अपि चतुर्भुजस्पर्धा निर्माणे न पृष्ठतः। सर्वे च जनानां मध्ये उत्तमं प्रत्युत्तरं लभन्ते। परं च अन्तिमक्षणे कति मतानि केन लब्धानि भविष्यन्ति, इत्यस्मिन् विषयि निश्चयः अद्यापि नास्ति।

डॉ॰ प्रसादः स्वजातीयमतदातृवर्गेषु दृढं प्रवेशं कर्तुं प्रयत्नं करोति। सः प्रशान्तकिशोरस्य नेतृत्वे जनसुराजदलस्य विचारान् प्रचारयन् ढाकायां हालं रोड् शो अपि कृतवान्, येन युवावर्गस्य उत्साहः वर्धितः। इतःपूर्वं ओवैसीनां सभायां जनसमूहो विशालः आसीत्, यत्र सः स्वं ‘भारतीयः’ इति निर्दिश्य अन्यदलीयनेतान् निन्दितवान्, तत् अपि जनानां चर्चायाम् आगतम्।

भारतीयजनतादलस्य प्रत्याशी पवन जायसवालः ग्रामे ग्रामे भ्रमन् स्वीयान् कार्यसिद्ध्यः गण्यते तथा सरकारस्य उपलब्धयः जनानां पुरतः प्रकाशयति। अपरतः राजदस्य प्रत्याशी फैसल् रहमानः अपि विवेकेन राजनीतिं वहति। सः जनानां मध्ये गत्वा सरकारस्य असफलतान् एवमन्ये दोषान् विवृणोति, येन जनाः तस्य वाक्यानि सावधानतया शृण्वन्ति।

राजदस्य प्रत्याशी रहमानः वर्तमानविधायकम् अन्यायाचारणाय दोषयति। तेनोक्तं यत् स्थानीयस्तरे भ्रष्टाचारः भीषणः जातः, कमीशनग्रहणं च सर्वज्ञातं जातम्।

अत एव जनाः अस्याः क्षेत्रस्य तस्मात् त्रस्ताः सन्ति, राज्ये परिवर्तनम् आवश्यकम् इति वदन्ति। परिवर्तनसमये नूतनं बिहारं द्रष्टुं शक्यं भविष्यति इति तेषां मतम्। जनसुराजदलस्य डॉ॰ प्रसादः तु स्पष्टं वदति यत् यदि राज्ये पलायनं निवारयितुम्, रोजगारं च सृजितुम् इच्छन्ति, तर्हि प्रशान्तकिशोरस्य दृष्टिं आत्मसात् कृत्वा मतदानं कुर्वन्तु। सः वदति—‘शिक्षा एव महत्त्वपूर्णं विषयः।’

सर्वेषां दरिद्रवर्गीयजनानाम् इच्छा अस्ति यत् तेषां बालकाः मांटेसरी विद्यालये पठेयुः। अस्य निमित्तं प्रशान्तकिशोरः जनान् आश्वस्तवान्। जनाः जात्याः, धर्मस्य, मजहबस्य च सीमाः अतिक्रम्य अस्मिन् क्रमे जनसुराजदलाय शासनस्य अवसरं दास्यन्ति इति आशा।

राणा रञ्जित् सिंह वदति—‘वयं धर्मनिरपेक्षतायाः विश्वासीः स्मः। वयं हिन्दू, मुसलमान्, सिख्, ईसाई सर्वैः सह सम्बद्धाः स्मः। यदि वयं विजयिनः भविष्यामः, तर्हि अत्र जातिप्रथा, उच्चचनीचविभेदः च निवारितः भविष्यति। विकासस्य विषयि ढाका बिहारस्य विशिष्टं स्थानं स्थापयिष्यति।’

अस्मिन् क्षेत्रे मतगणनायाः पृथग्भावोऽपि अस्ति। अत्र मतध्रुवीकरणं सततं भवति। भारतीयजनतादलस्य समर्थनार्थं हिन्दूजनानां पारम्परिकमतं लभ्यते, राजदस्य पक्षे तु मुसलमान्–यादवयोः गोलबन्धनं दृश्यते। यद्यपि मतविभागः किञ्चित् भवति, तथापि स एव जय–पराजययोः निर्णायकः स्यात्।

ढाकायां महरूम् मोतिउर्रहमानः दशवर्षपर्यन्तं विधायकः आसीत्। तस्य समर्थनार्थं केवलं अल्पसंख्यकाः न, किन्तु अग्रजातीया हिन्दूजनाः अपि मतदातृभूताः आसन्, येन सः विधायकः जातः। परं भारतीयराज्यसभायाः अवनीशकुमारसिंहस्य विजये अनन्तरं मोतिउर्रहमानः पुनः विजयिनः नाभवत्, किन्तु प्रमुखप्रतिद्वन्द्वी तु बभूव। अत्रस्थजनाः वदन्ति यत् यद्यपि मोतिउर्रहमानः पराजितः, तथापि सः ढाकायाः जननेता इत्येव जीवनपर्यन्तं प्रतिष्ठितः भविष्यति।

अद्य तु ढाकायाः निर्वाचनपरिदृश्यं परिवर्तितम् अस्ति। भारतीयराज्यसभायाः विधायकः परिश्रमी अस्ति, परन्तु अन्येऽपि तस्मात् न न्यूनतया श्रमवन्तः। अतः ऊष्ट्रः कतिपयस्य दिशि पतिष्यति इति वक्तुं शीघ्रता भवेत्। अस्य विधानसभाक्षेत्रस्य वृत्तान्तः पुनः सुर्खिषु आगमिष्यति, यतः राजनीतौ प्रतिक्षणं चित्रं परिवर्तते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता