प्रतीक लौह पुरुषस्य सरदारवल्लभभाई पटेलस्य 150तमायां जयंत्यां निर्गता ध्वजयात्रा
प्रयागराजः, 31 अक्टूबरमासः (हि.स.)। राष्ट्रिय–एकता–अखण्डता–समरसतायाः प्रतीकः लौहपुरुषः सरदारवल्लभभाइपटेलः इति महापुरुषस्य शतपञ्चाशदुत्तरशततमजन्मदिने (१५०तमा जयंती) निमित्ते प्रयागराजनगरे, यमुनानगरे, गङ्गानगरे च शुक्रवासरप्रातःकाले आयोजिते रन फॉर
कार्यक्रम का छाया चित्र


प्रयागराज में आयोजित रन फार यूनिटी कार्यक्रम का छाया चित्र


प्रयागराजः, 31 अक्टूबरमासः (हि.स.)।

राष्ट्रिय–एकता–अखण्डता–समरसतायाः प्रतीकः लौहपुरुषः सरदारवल्लभभाइपटेलः इति महापुरुषस्य शतपञ्चाशदुत्तरशततमजन्मदिने (१५०तमा जयंती) निमित्ते प्रयागराजनगरे, यमुनानगरे, गङ्गानगरे च शुक्रवासरप्रातःकाले आयोजिते रन फॉर यूनिटी इति कार्यक्रमे ध्वजप्रदर्शनसमारोहः (Flag Off) सम्पन्नः, यत्र अनेकाः सहभागीजनाः उपस्थिताः आसन्।

यमुनानगरपुलिस-उपायुक्तः विवेकचन्द्रयादवः नेतृत्वं कृत्वा नैनीक्षेत्रे शुक्रवासरप्रातःकाले एव राष्ट्रीय–एकता–अखण्डता–समरसतायाः प्रतीकस्य लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य शतपञ्चाशदुत्तरशततमजन्मदिने निमित्तं आयोजिते रन फॉर यूनिटी इति कार्यक्रमे ध्वजप्रदर्शनं कृत्वा सहभागिता अकरोत्।

एवमेव नगरपुलिस-उपायुक्तः मनीषकुमारशाण्डिल्यः अपि शुक्रवासरप्रातःकाले रन फॉर यूनिटी इति कार्यक्रमान्तर्गतं ध्वजयात्रां नेतृत्वेन आयोजितवान्।

---------------

हिन्दुस्थान समाचार