अद्य आरभ्यते भारतीयज्ञानपरम्परा च पाठ्यपुस्तकलेखनस्य द्विदिनीयकार्यशाला
भोपालम्, 31 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य उच्चशिक्षाविभागेन च मध्यप्रदेशहिन्दीग्रन्थअकादेम्याः संयुक्ततत्त्वावधानेन स्नातकद्वितीयवर्षस्य पाठ्यक्रमे तथा भारतीयज्ञानपरम्परायाः पुस्तकलेखनस्य द्विदिनीयकार्यशालाया पलाशरेजिडेन्स्यां, टीटीनगरं भोपाल
कार्यशाला भारतीय ज्ञान परंपरा पर आज


भोपालम्, 31 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य उच्चशिक्षाविभागेन च मध्यप्रदेशहिन्दीग्रन्थअकादेम्याः संयुक्ततत्त्वावधानेन स्नातकद्वितीयवर्षस्य पाठ्यक्रमे तथा भारतीयज्ञानपरम्परायाः पुस्तकलेखनस्य द्विदिनीयकार्यशालाया पलाशरेजिडेन्स्यां, टीटीनगरं भोपाले अद्य शुक्क्रवासादारभ्य शुभारम्भः भविष्यति। उक्तस्य कार्यशालायाः आरम्भः उच्चशिक्षायाः आयुक्तः प्रबलम् करिष्यति।

विशेषकर्तव्यमहानिरीक्षकः धीरेन्द्रशुक्लः एतस्मिन सम्बन्धे उक्तवान् यत् कार्यशालायां १९ विषयाध्यक्षाः, केन्द्रीयअध्ययनमण्डलस्य सदस्याः प्रत्येकं/प्राध्यापकः, भारतीयज्ञानपरम्परायाः पुस्तकलेखकाः, विषयविशेषज्ञाः च १५० अधिकारी समाविष्टाः स्युः। द्विदिनपर्यन्तं चलितायां कार्यशालायां १९ शिक्षाविद्‌भिः सह स्नातक-द्वितीयवर्षस्य मेजरविषयः चर्च्यते। स्नातक-द्वितीयवर्षस्य डीएससीविषये चर्चा, शिक्षाविद्‌भिः सह माइनरविषयस्य चर्चा, तथा मेजर, डीएससी च माइनरविषयेषु प्राप्तपरामर्शानुसारं पाठ्यक्रमसंशोधनस्य चर्चा भविष्यति।

अथासक्तः अपि उक्तवान् यत् १९ विषयाध्यक्षैः/सदस्यानां संक्षिप्तप्रतिवेदनवाचनं/समाहारः, भारतीयज्ञानपरम्परायाः पुस्तकलेखनसंबन्धी चर्चा च भविष्यति। कार्यक्रमे मप्रहिन्दीग्रन्थअकादेम्याः संचालकः अशोककड़ेल, मप्रशुल्कविनियामकआयोगस्य अध्यक्षः डॉ. रविंद्रकान्हेरे, शिक्षा-संस्कृतिउत्थानन्यासस्य सचिवः डॉ. अतुलकोठारी च उद्बोधनं दास्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता