राष्ट्रियाखण्डता, सुशासनं जनसेवा च प्रति सरदारपटेलस्य निष्ठा सदा प्रेरणादायिनी भविष्यति इति प्रधानमन्त्रिणा उक्तम्
गान्धीनगरम्, 31 अक्टूबरमासः (हि.स.)।सरदारवल्लभभाईपटेलस्य अमूल्यवारसतायाः सम्मानं कुर्वन् प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् — सरदारपटेलः भारतएकतायाः पृष्ठतः प्रेरकशक्तिः आसन्, स्वातन्त्र्यलाभानन्तरं च प्रारम्भिकवर्षेषु देशस्य दिशानिर्देशे निर
सोशियल मिडिया एक्स पर पीएम की पोस्ट


गान्धीनगरम्, 31 अक्टूबरमासः (हि.स.)।सरदारवल्लभभाईपटेलस्य अमूल्यवारसतायाः सम्मानं कुर्वन् प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् — सरदारपटेलः भारतएकतायाः पृष्ठतः प्रेरकशक्तिः आसन्, स्वातन्त्र्यलाभानन्तरं च प्रारम्भिकवर्षेषु देशस्य दिशानिर्देशे निर्णायकभूमिकां निर्वहत्।

राष्ट्रियाखण्डतायाः, सुशासनस्य, जनसेवायाः च प्रति तस्य अचलनिष्ठा आगामिन्यः पीढयः निरन्तरं प्रेरयिष्यति ।प्रधानमन्त्रिणा शुक्रवारदिनाङ्के सामाजिकमाध्यम-मञ्चे ‘एक्स्’ इत्यस्मिन् प्रकाशिते सन्देशे एवमुक्तम् —

“भारतदेशः सरदारवल्लभभाईपटेलं तस्याः 150 तमजन्मजयन्त्याः अवसरपर्यन्ते श्रद्धाञ्जलिं अर्पयति। स एव भारत-एकतायाः पृष्ठतः प्रेरकशक्तिः आसीत्, येन राष्ट्रनिर्माणस्य तेषु प्रारम्भिकवर्षेषु देशस्य दिशा निश्चिताभवत्। राष्ट्रियाखण्डता, सुशासनं, जनसेवा च प्रति तस्य अचलप्रतिबद्धता आगामिपीढीन् नित्यं प्रेरयिष्यति।

वयं अपि तस्य संयुक्तस्य, सशक्तस्य, आत्मनिर्भरस्य भारतस्य दृष्टिकोणं धृत्वा तं संकल्पं पुनरपि दृढीकुर्मः।”

हिन्दुस्थान समाचार / अंशु गुप्ता