Enter your Email Address to subscribe to our newsletters

केन्द्रीयदूषणनियन्त्रणमण्डलेन देशस्य २४३ नगराणां वायुप्रदूषणसूची प्रकाशिताऽस्ति।
झांसी 31 अक्तूबरमासः (हि.स.) तत्र सर्वेषु राज्येषु उत्तरप्रदेशस्य झाँसीनगरं देशस्य अतिन्यूनप्रदूषणनगराणां मध्ये चतुर्थस्थाने प्रतिष्ठितम्। मोनथा नामकस्य आपदायाः परिणामरूपेण प्राप्तवृष्ट्या झाँस्याः AQI केवलं २० पर्यन्तं पतितः। एतस्मात् कारणात् झाँसी शुद्धवायोः नगराणां सूचीमध्ये चतुर्थं स्थानं प्राप्तवती। एवमन्यते यत् वर्षया वायौ विद्यमानाः प्रदूषणकणाः धौताः, येन नगरवासिनः निर्मलवायौ श्वासं ग्रहीतुं समर्थाः अभवन्।
देशे सर्वाधिकशुद्धवायुवान् प्रदेशः छत्तीसगढस्य कुंजेमुरा (AQI १६) आसीत्। द्वितीयं स्थानं बारीपाडा (१८), तृतीयं ऊण्टी (१९), चतुर्थं झाँसी, पञ्चमं गंगटोक–नयागढ (२१) संयुक्तरूपेण प्राप्तवन्तः।
हरियाणायाः रोहतकः अतिप्रदूषितः। केन्द्रीयदूषणनियन्त्रणमण्डलेन गुरुवासरे सायं देशस्य २४३ नगराणां वायुप्रदूषणसूची प्रकाशिताऽभवत्, यत्र सर्वेषां नगराणां गतचतुर्विंशतिहोरायाः औसतवायुगुणसूचकाङ्कः निर्दिष्टः। देशस्य अतिप्रदूषितनगराणां मध्ये हरियाणायाः रोहतकः प्रथमस्थाने (AQI ४२६) आसीत्। द्वितीयस्थाने धारूहेडा (४०६), तृतीयस्थाने चरखी–दादरी (३९२), चतुर्थस्थाने देहली (३७३), पञ्चमस्थाने नोएडा (३७२) आसीत्।
वायुगुणसूचकाङ्कस्य परिचयः। वायुगुणस्य अर्थः अस्ति — वायुः कियत् शुद्धः अथवा कियत् दूषितः। यदा वायुः शुद्धः भवति, तदा सा “उत्तमवायुगुणा” इति कथ्यते, यतः सा हानिकारकद्रव्येभ्यः मुक्ताऽस्ति। यदा तु वायौ हानिकारकप्रदूषकाः अधिकेन प्रमाणेन सन्ति, तदा सा “दुष्टा वायुगुणा” इति कथ्यते, या मनुष्याणां, पशूनां, वनस्पतीनां च स्वास्थ्याय हानिकारका भवति। एतस्य मापनार्थं “वायुगुणसूचकाङ्कः” इति उपयुज्यते।
---
हिन्दुस्थान समाचार / अंशु गुप्ता