नूतनया ऊर्जया उत्साहेन सह अग्रे वर्धिष्यते विद्यार्थिपरिषद् : सुरेश कुमार यादवः
धर्मशाला, 31 अक्टूबरमासः (हि.स.)। अखिलभारतीयविद्यार्थिपरिषदः हिमाचलप्रदेशशाखायाः षट्चत्वारिंशः प्रान्तअधिवेशनं शुक्रवासरे काङ्गडायाः गुপ্তगङ्गायाः पावनभूमौ आरब्धम्। यस्मिन् प्रदेशस्य सर्वेभ्यः महाविद्यालयेभ्यः विश्वविद्यालयेभ्यश्च संगठनकार्यम् आचरन
विद्यार्थी परिषद के प्रांत अधिवेशन के शुभारंभ मौके पर मौजूद।


धर्मशाला, 31 अक्टूबरमासः (हि.स.)। अखिलभारतीयविद्यार्थिपरिषदः हिमाचलप्रदेशशाखायाः षट्चत्वारिंशः प्रान्तअधिवेशनं शुक्रवासरे काङ्गडायाः गुপ্তगङ्गायाः पावनभूमौ आरब्धम्। यस्मिन् प्रदेशस्य सर्वेभ्यः महाविद्यालयेभ्यः विश्वविद्यालयेभ्यश्च संगठनकार्यम् आचरन्तः कार्यकर्तारः समागताः। अधिवेशनस्य उद्घाटनं मुख्यातिथिना सुरेशकुमारयादवेन्, विशिष्टातिथिभ्याम् अशोककुमारगरजसिंघाभ्यां, अभाविपस्य राष्ट्रीयोपाध्यक्षेन प्रदीपकुमारेन, प्रान्ताध्यक्षेन डॉ॰ राकेशशर्मेण, प्रान्तमन्त्रिणा नैन्सीअटलेन च गुप्तगङ्गापरिसरे कृतम्।

मुख्यातिथिः सुरेशकुमारयादवः अवदत्—अद्य अस्मिन् अधिवेशने यः छात्रशक्तिरिह एकत्रा अभवत्, सा एव देशस्य आगामिदिने भवितव्यानां निर्मात्री शक्तिः। युवानः छात्राश्च देशहितकार्यार्थं प्रवर्तितव्याḥ। पर्यावरणसंरक्षणादयः आवश्यकक्रियाः अस्माभिः स्वीकर्तव्याः। आत्मनः स्वभावे ‘स्वभावना’ इति भावनां सम्पादयितुं प्रयत्नः करणीयः। नवऊर्जया नवोत्साहेन च विद्यार्थीपरिषद् अग्रे प्रसरिष्यति।

तत्र प्रान्ताध्यक्षः डॉ॰ राकेशशर्मा अवदत्—संघस्य शताब्दीवर्षं सर्वदेशे हर्षोल्लासेन उत्सवभावेन च मन्यते। गुप्तगङ्गायाः पवित्रभूमौ विद्यार्थिपरिषद् स्वस्य षट्चत्वारिंशं प्रान्तअधिवेशनं सम्पन्नं कुर्वन्नस्ति—एतत् अस्माकं सौभाग्यम्। विद्यार्थीपरिषद् राष्ट्रनिर्माणे व्यक्तित्वनिर्माणे च प्रमुखं कार्यं करोति। अभाविप् देशस्य सुदृढतायै संगठनकार्ये निरन्तरं योगदानं दत्तवान् अस्ति।

अभाविप्-राष्ट्रियकार्यकारिण्याः विशेषामन्त्रितसदस्यः प्रो॰ प्रदीपकुमारः अवदत्—अधिवेशनं यत्र सम्पद्यते तत् अत्यन्तं धार्मिकं पवित्रं च क्षेत्रम्। वर्षभरं सम्पन्नेषु कार्यक्रमेषु प्रदर्शनी अपि द्रष्टुं लभ्यते। स्वातन्त्र्यपूर्वे स्वातन्त्र्याय यत् महान् योगदानं आसीत्, तत् युवाशक्तेः एव। तदनन्तरं अभाविपस्य स्थापना अपि युवानामन्तः देशस्य राष्ट्रियभावनां जागरयितुं शुभकार्याय च अभवत्।

विशिष्टातिथिः अशोककुमारः अवदत्—भारते इतिहासे दीर्घकालं याः न्यूनताः आसन्, ताः पूर्त्यर्थं संघः निरन्तरं कार्यं करोति। पंचपरिवर्तनानि समाजे प्रवर्तनीयानि। तेषु सामाजिकसमरसता अतीव आवश्यकं परिवर्तनं मन्यते। अस्य अभावे समाजे भेदभावो जायते। अतः अस्य पूर्त्यर्थं देशस्य युवाशक्तिरेव प्रवर्तनीया। समाजः कदापि विभक्तः न भवेत्।

प्रान्तमन्त्री सुश्री नैन्सीअटल अवदत् यत् अस्मिन् अधिवेशने प्रदेशस्य सर्वतः विद्यार्थिपरिषदः प्रायः पञ्चशतं कार्यकर्तारः आगताः। ते सर्वे आगामिकाले भारतमातुः चरणयोः प्रणम्य देशशक्तिं वर्धयितुं विविधानि कार्याणि करिष्यन्ति। विद्यार्थीपरिषद् अपि युगान्तरात् युवानां हृदये राष्ट्रियभावनां सञ्चारयति।

हिन्दुस्थान समाचार