Enter your Email Address to subscribe to our newsletters



रायपुरम् , 31 अक्तुबरमासः (हि.स.)। छत्तीसगढराज्यस्य नवरायपुरनामके स्थले देशस्य प्रथमं डिजिटलजनजातीयसंग्रहालयं सुसम्पन्नं जातम्।
बलिदानी-वीरनारायणसिंहस्मारकेन सह-आदिवासीस्वातन्त्र्यसंग्रामसेनानी-नामधेयेन एतत् संग्रहालयं प्रधानमन्त्रिणा नरेन्द्रमोदिना नवम्बरमासस्य प्रथमे दिने उद्घाट्यते।
अस्मिन् संग्रहालये आदिवासिनां जीवनशैली, तेषां जननायकानां गौरवगाथा, लोकसंस्कृतिश्च नूतनतन्त्रज्ञानस्य साहाय्येन 'वर्चुअल्-रियालिटी' नाम्ना माध्यमेन प्रदर्श्यते। पञ्चाशत्कोटिरूप्यकव्ययेनेदं दशएकरभूमौ सन्निर्मितं जातम्। अत्र ब्रिटिशराज्यकाले जातानां जनजातिविद्रोहानां दृश्यरूपी प्रदर्शनी अपि निर्मिता। संग्रहालये सेल्फिस्थानं कॉफीपानपीठम्, दिव्याङ्गजनानां वरिष्ठनागरिकाणां च कृते विशेषसुविधाः उपलब्धाः भविष्यन्ति। क्यू.आर्.-कोड इत्यस्य साहाय्येन मोबाइलद्वारा अपि एषः संग्रहालयः दृष्टुं शक्यते।
अत्र चतुर्दशमार्गेषु ब्रिटिशराज्यकाले जनजातीयस्वातन्त्र्यसंग्रामसेनानिनां प्रायः षट्शत्-पञ्चाशदधिकाः मूर्तयः प्रतिष्ठापिताः। प्रथमे प्रदर्शनीमध्ये छत्तीसगढस्य जनजातीय-जीवनशैली प्रदर्श्यते, द्वितीयप्रदर्शनीमध्ये राज्यस्य जनजातीनां प्रति आङ्ग्लराज्यस्य स्थानिकराज्यस्य च अत्याचाराः दर्श्यन्ते। तृतीयप्रदर्शनीमध्ये हल्बाविद्रोहः, चतुर्थप्रदर्शनीमध्ये सरगुजाविद्रोहः, पञ्चमप्रदर्शनीमध्ये भोपालपट्टनमविद्रोहः, षष्ठप्रदर्शनीमध्ये परलकोट-विद्रोहः, सप्तमप्रदर्शनीमध्ये तारापुर-विद्रोहः, अष्टमप्रदर्शनीमध्ये लिङ्गागिरि-विद्रोहः, नवमप्रदर्शनीमध्ये कोई-विद्रोहः इत्येतानि दृश्यरूपेण स्थापितानि।
एवमेव दशमप्रदर्शनीमध्ये दन्तेवाडामेरियाविद्रोहः, एकादशप्रदर्शनीमध्ये मुरिया-विद्रोहः, द्वादशप्रदर्शनीमध्ये रानी-चौरिस्-विद्रोहः, त्रयोदशप्रदर्शनीमध्ये बस्तर-भूमकाल-विद्रोहः, चतुर्दशप्रदर्शनीमध्ये शहीद-वीरनारायणसिंहस्य सोनाखान-विद्रोहः च, पञ्चदशप्रदर्शनीमध्ये झण्डा-सत्याग्रहः तथा जङ्गलसत्याग्रहः इत्येतयोः सन्दर्भे वीर-आदिवासि-नायकानां संघर्षः उत्कृष्टतया चित्रितः।
छत्तीसगढस्य मुख्यमन्त्रिणा विष्णुदेवसायनामकेन उक्तं यत् — “नवम्बरमासस्य प्रथमे दिने उद्घाट्यमानम् एतत् अत्याधुनिकतन्त्रज्ञाननिर्मितं संग्रहालयम् आदिवासिनां संघर्षगाथया प्रस्तुतिर्भविष्यति। एषः आदिवासिसमाजस्य दमनविरोधे प्रारब्धस्य आन्दोलनस्य साक्षी अस्ति। आगामिनः पीढयः अपि स्वस्य विरासत-धरोहरयोः विषये ज्ञानं प्राप्नुयुः, एषा सर्वेषां चेष्टा भवेत्। येन आदिवासिसमाजः स्वहितरक्षणाय, सांस्कृतिकविरासत्संरक्षणाय च यः दीर्घं संघर्षं कृतवान्, तस्य संरक्षणं अस्माकं सर्वेषां प्रथमा प्राथमिकता।”
शहीद-वीरनारायणसिंह-आदिवासी- स्वातन्त्र्यसंग्रामसेनानीस्मारकेन सह संग्रहालयः पञ्चाशत्कोटि-रूप्यकव्ययेनेव निर्मितः। अत्र चतुर्दश-प्रदर्शनीमध्ये आङ्ग्लराज्यकाले जनजातीयस्वातन्त्र्यसंग्रामसेनानिनां प्रायः षट्शत्-पञ्चाशदधिकाः मूर्तयः प्रतिष्ठिताः। जनजातिविद्रोहानां विषये जनाः सुगमतया अवगन्तुं शक्नुयुः इति हेतोः डिजिटल्-व्यवस्था अपि स्थापिता अस्ति।
एषः आदिवासीस्वातन्त्र्यसंग्रामसेनानी- संग्रहालयः देशस्य प्रथमः आदिवासी-डिजिटल्-संग्रहालयः अस्ति। संग्रहालये कृत्रिम-बुद्धिमत्ता इत्यस्य साहाय्येन कैमरा-यन्त्रं प्रतिष्ठापितम् अस्ति। यत्र यदि जनः तस्य अग्रे तिष्ठति तर्हि तस्य वस्त्ररचना, पृष्ठभूमिश्च आदिवासिवेशभूषया परिवर्त्यते।आदिवासिनां वस्त्र, निवासपद्धतयः, संस्काराश्च स्वयमेव दृश्यन्ते।
सर्वे षोडश-प्रदर्शनीमध्ये राज्ये जातानां सर्वेषां आदिवासीस्वातन्त्र्यसंग्रामसेनानिनां च आन्दोलनानां विषये विस्तीर्णा सूचना प्रदत्ता भविष्यति। एतेषु आन्दोलनेषु हल्बाविद्रोहः (१७७४–१७७९), सरगुजाविद्रोहः (१७९२), भोपालपट्टनम्विद्रोहः (१७९५), परलकोटविद्रोहः (१८२४–१८२५), तारापुरविद्रोहः (१८४२–१८५४), मेरियाविद्रोहः (१८४२–१८६३), कोईविद्रोहः (१८५९), लिङ्गागढविद्रोहः (१८५६), सोनाखानविद्रोहः (१८५७), रानी-चो-चेरस-आन्दोलनम् (१८७८), तथा भूमकालविद्रोहः (१९१०) इत्यादयः सम्मिलिताः।
आदिमजाति-विकासमन्त्रिणा रामविचारनेताम नामकेन उक्तं यत् — “प्रधानमन्त्रिणः नरेन्द्र-मोदिनः परिकल्पनाया: परिणामरूपेण एषः जनजातिसमुदायस्य ऐतिहासिकगौरवगाथा, शौर्यं, बलिदानं च द्योतयन् संग्रहालयः जनसमाजे समर्प्यते। एषः संग्रहालयः नूतनपीढीनां कृते पुरातनानां वीराणां स्मरणं चिरस्थायीं करिष्यति।”
---
हिन्दुस्थान समाचार / अंशु गुप्ता